SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ भाग १३७ ( ४७०) संवत् ११३६ व० जेष्ट (ज्येष्ठ) शु. ५ रवि(वौ) उप० सोसोदिया गोत्रे सा० देवायत मार्या देवलदे पु० खेता भार्या खेतलदे पुत्र भाष(ख)रयुतेन पुण्यार्ये श्रीनमिनाथवि कारापितं प्रति० संडेरवालगच्छे श्रीशालिमूरिभिः॥ (४७१) ॥ संवत् १५३६ वर्षे आषाढ शुदि ६ श्रीओसवालज्ञातीय सा० पाल्हा भा० बडधू सुत गोयंद भा० गंगादेनाम्न्या आत्मश्रेयसे श्रीकुंथुनाथ त्रिचं कारापितं प्र० श्रीवृद्धतपापक्षे म० श्रीजिनरत्नम्रिभिः ॥ श्री ( ४७२ ) मं० १५३६ वर्षे आषाढ शुदि ८ दिने ॥ श्रीऊकेशवंशे गोलवछागोत्रे सा० साजण भार्या राजलदे पुत्र सा० हमीरेण भ्रातृ रहीयादिसहितेन भ्रातृ जीवा श्रेयोथै श्रीआदिनाथबिंबं कारितं प्रति श्रीखरतरगच्छे श्रीजिनभद्रसूरिपट्टे श्रीजिनचंद्रसूरिभिः ॥ श्रीः ॥ (४७3 ) सं० १५३७ वर्षे मा[0] शु० २ सोमे डीसावालज्ञा० सा० मूल भा० लाडकि सु० माणिकेन भार्या माणिकदेयुते[न] स्वश्रेयोर्थ श्रीशीतलनाथबिंब का० प्र० तपागच्छे श्रीलक्ष्मीसागरसूरिभिः॥श्रीः (४७०) १यपुरना पहियाना महिनी घानुभूत्तिना म. (૪૭૧) ધાના શ્રીસુવિધિનાથજીના દેરાસરની ધાતુમત્તિને હોખ. (૪૭૨) જામનગરના શ્રી આદિનાથજીના દેરાસરની ધાતુમૂર્તિને લેખ. (४७४) ५४ सरनी पतुप्रतिमान म,
SR No.009688
Book TitlePrachin Lekh Sangraha Part 1
Original Sutra AuthorN/A
AuthorVijaydharmsuri, Vidyavijay
PublisherYashovijay Jain Granthmala
Publication Year1929
Total Pages220
LanguageHindi
ClassificationBook_Devnagari & History
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy