SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ ભાગ ૧ છે. ૧૩૩ ( ४५६ ) सं० १५३४ माघ सुदि १३ शुक्रे श्रीउपकेशज्ञातीय वृद्धशाखीय साह निणद भार्या हांसी पु[0] साह पासा भार्या रामति पुत्र साह भखाकेन श्रीसंभवनाथबिंबं का० श्रीकोरंटगच्छे श्रीसावदेवसूरिभिः प्रतिष्ठितं (४५७ ) सं० १९३४ वर्षे फागुण शुदि ३ गुरु(रौ) नागरज्ञा० श्रे० सादा भा० सरसि सु० हरीयाकेन मा० झाली सु सहिना सारिंग सहितेन आत्मश्रेयोर्थं श्रीचंद्रप्रभस्वामिबि का० प्र० वृद्धतपा प० श्रीजिनरत्नसूरिभिः जाषु(खु)रावास्तव्य । (४५८ ) ॥ सं० १५३५ वर्षे मार्ग[0] वदि १२ सांघु(खु)लागोत्रे साह पाहा भा० रइणादे पु[ 0] सा० तेना भा० तेजलदे पु० बलिराज वीसल लोला माणिकादियुतेन श्रीपाश्वनाथबिंब का० प्र० श्रीधर्मघोष ग० श्रीपद्मशेखरसूरिपट्टे श्रीपद्माणंदसूरिभिः (४५८) ।। संब(व)त् १५।३५ वर्षे । पो(पौ)ष वदि ९ ऊकेशज्ञातीय सा० धना भा० अजू (?) सुत सा० राना भार्या रमादे पुत्र सवा श्रीचंडमांडण भ्रात्रि सा सिरिया सालिंग पासा प्रमुखकुटुंबयुतेन स्वश्रेयसे श्रीसुमतिनाथविवं कारितं प्रतिष्टि(ष्ठितं तपागच्छे श्रीलक्ष्मीसागरसूरिभिः ॥ अहमदावादीया । (૪૫૬) પુનાના આદિનાથના મંદિરની ધાતુમૂર્તિને લેખ. (૪૫૭) સૂરતના બાગમાંનું નાનપુરાના મંદિરની ધાતુમૂર્તિને લેખ. (૪૫૮) ઉદયપુરના શીતલનાથના મંદિરની ધાતુમૂર્તિને લેખ. (૪૫૯) બજાણાના મંદિરની ધાતુમત્તિને લેખ.
SR No.009688
Book TitlePrachin Lekh Sangraha Part 1
Original Sutra AuthorN/A
AuthorVijaydharmsuri, Vidyavijay
PublisherYashovijay Jain Granthmala
Publication Year1929
Total Pages220
LanguageHindi
ClassificationBook_Devnagari & History
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy