SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ ભાગ ૧ લો. ૧૨૯ ( ४४१) सं० १५३१ वर्षे श्रीअंचलगच्छेश श्रीजयकेसरिसूरीणामुफदेशेन श्रीश्रीमालज्ञातीय दो भोटा भा० रत्नू पु० वीरा मा० वानू पु० लषा(खा)सुश्रावकेण भगिनीवमकूसहितेन श्रीशांतिनाथवि स्वश्रेयोर्थ कारितं श्रीसंघप्रतिष्ठित (४४३) संवत् १५३२ वर्षे चैत्र सु० ४ शुके श्रीश्रीमालज्ञा० श्रे पवा भा० शाणी सु० धर्मसी भा० धर्मिणि पितृमातृपुण्यार्थ आत्मश्रेयसि श्रीश्रीशीतलनाथचतुर्विशतिपट्टः कारित(तः) प्र० श्रीपिष्फलग० भ० श्रीचंद्रप्रभमूरिभिः लोलीआणा वास्तव्यः ॥ (४४४ ) ॥ संवत् १५३२ वर्षे वैशाख शुदि १० शुक्रे श्रीश्रीवंशे ॥ श्रे० नरपति भार्या नीणादे सुत श्रे० भावड भार्या झबू सुश्राविकया स्वश्रेयो) श्रीअंचलगच्छेश श्रीजयकेशरिसरीणामुपदेशेन श्रीमुनिसुव्रतस्वामिबिंचं कारितं प्रतिष्टि(ष्ठि)तं श्रीसंघेन (४४५) ॥ सं० १५३२ वर्षे वैशाष(ख) वदि १३ सोमे उसवा० ज्ञातीय पुत्र(पुत्र)सा० आल्हा भा० आल्हणदे पु० भाडा नाथू नाल्हा ताल्हा जा० (8) कपूरदे० पु० गेहापूर्वज पुण्यार्थं आत्मश्रे० श्रीनेमिनाथविंचं का० श्रीज्ञानकीयगच्छे पं० श्रीधनस्व(नेश्वर?)मूरिभिः (૪૪૨) પાલીતાણા ગામના મોટા દેરાસરની ધાતુમૂર્તિનો લેખ. (૪૪૩) ઘેધાના (શ્રી પાર્શ્વનાથ મૂળ નાયકવાળા ) જીલ્લાવાળા દેરાસરની ધાતુમત્તિને લેખ. (४४४) सीडीना मौर। भरिनी चातुभूतिना सेम. (४४५) पनाना सोसावाना मारिनी धातुभूतिना म. १७
SR No.009688
Book TitlePrachin Lekh Sangraha Part 1
Original Sutra AuthorN/A
AuthorVijaydharmsuri, Vidyavijay
PublisherYashovijay Jain Granthmala
Publication Year1929
Total Pages220
LanguageHindi
ClassificationBook_Devnagari & History
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy