SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ १०० પ્રાચીન લેખ સંગ્રહ. ( 3४४ ) सं० १५२० वर्षे चैत्र शुदि ८ शुक्रे । श्रीश्रीमालज्ञातीय महं[ 0] सहद सुत महं[0] देईया भार्या देल्हणदे सुत प्र० साजण मं० (म०) जुठा म० नारद सह(हि)तेन पितृव्य सहजाम(नि)मित्त(त्तं) आत्मश्र(श्रे)योर्थ(\) श्रीकुंथनाथचिंब कारितं प्रतिष्टि(ष्ठितं विध(धि)पक्षे श्रीजयकेसरमूरिभिः ॥ ( 3४५) सं. १५२० वर्षे चैत्र व० ८ शुक्रे झंझूवाटके श्री २ माल (श्रीश्रीमाल) ज्ञा० श्रे० गोवल भा० पूंजी सुत चुहष भा० चाहिणदे सुत पातउ वनउ पाता भार्या रमकू सहितेन श्रे० पाताकेन आत्मश्रेयसे पूर्वजन(नि)मित(तं) श्रीशीतलनाथवि कारि० प्रति० श्रीआगमगच्छे भट्टारक.......... ( 3४६ ) सं० १५२० वर्षे चैत्र व० ८ शुक्रे आद्रीयाणा ग्रा० श्री २ माल(श्रीश्रीमाल) ज्ञा० मल्हण गो० श्रे० रतना भा० हीमी सु० सिवउ भा० षो(खो)नी सु० देधरेण भा० देल्हणदे सु० हरपा(खा) सहितेन निजि(ज)पूर्वजश्रेयोर्थ श्रीविमलनाथ बिं० कारि० प्रति० श्रीचैत्रगच्छे चांद्रसमीय श्रीमलयचंद्रसूरिपट्टे श्रीलक्ष्मीसागरसूरिभिः ॥ (૩૪૪) જામનગરના શ્રી આદિનાથજીના દેરાસરની ધાતુમત્તિને લેખ. (૩૪૫) વિરમગામના શ્રી શાંતિનાથજીના મંદિરની ધાતુમૂર્તિને લેખ. (૩૪૫) રાધનપુરના શ્રી શાંતિનાથના મંદિરની ધાતુમૂર્તિને લેખ.
SR No.009688
Book TitlePrachin Lekh Sangraha Part 1
Original Sutra AuthorN/A
AuthorVijaydharmsuri, Vidyavijay
PublisherYashovijay Jain Granthmala
Publication Year1929
Total Pages220
LanguageHindi
ClassificationBook_Devnagari & History
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy