SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ ભાગ ૧ છે. ( 3०५) ॥ संवत् १५१७ वर्षे मात्र सुदि १० बुधे श्रीकोरंटगच्छे उपकेशज्ञातीय काला परमारशाखायां श्राविका स्तूनाम्न्या आत्मश्रेयसे श्रीसुमतिनाथवि कारितं प्रतिष्टि(ष्ठितं श्रीकक्कसूरिपट्टे श्रीसावदेवमूरिभिः ॥ वरीआनगर वास्तव्य ॥ (30 ) ॥ सं० १५१७ वर्षे माघ शुदि १० बुधे श्रीश्रीमालज्ञातीय व्यव[ ०]रतना भा० रतनादे पुत्र पोनाकेन पितृमातृपुण्यार्थ आत्मश्रेयसे श्रीधर्मनाथवि कारितं प्रतिष्टि(ठि)तं पिष्पलगच्छे भ० श्रीगुणदेवसूरिपट्टे श्रीचंद्रप्रभमूरिभिः ॥ भावहिर वास्तव्य. (3०७) ।। संवत् १५१७ वर्षे माघ वदि. ८ सोमे श्रीप्राग्वाटज्ञातीय श्रे० सांगा भार्या मटकू तयो[:] पुत्री संपूरीनाान्या आत्मश्रेयसे श्रीसुमतिनाथबिंब कारापितं प्र० वृद्धतपापक्षे भ० श्रीजिनरत्नमृरिभिः ॥ ( 3०८) ॥ सं. १५१७ वर्षे माघ वदि ८ सोमे उपकेशज्ञातीय लघु. श्रेष्टि(ष्ठि) गोत्रे महाजन शापा(खा)यां म० मा पु० म० कर्मण पु० म० साल्हा भा० सलप(ख)ण पु० म० सहनाकेन स्वमातृपित्रोः पुण्यार्य श्रीचंद्रप्रभविंचं प्रतिष्ठिनं उपकेशगच्छे कुकदाचार्यसताने श्रीककसूरिभिः ॥ (૩૦૫) જામનગરના શ્રી આદિનાથજીના દેરાસરની ધાતુમૂત્તિને લેખ. (3०९) बोधाना धावाणा २ सरनी चातुत्तिना म. (૩૦૭) રાધનપુરના શ્રીશાતિનાથના મંદિરની ધાતુમૂર્તિ લેખ. (3०८) पुनाना २२वासना महि. धातुभूतिना लेप.
SR No.009688
Book TitlePrachin Lekh Sangraha Part 1
Original Sutra AuthorN/A
AuthorVijaydharmsuri, Vidyavijay
PublisherYashovijay Jain Granthmala
Publication Year1929
Total Pages220
LanguageHindi
ClassificationBook_Devnagari & History
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy