SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ ભાગ ૧ લે. ( २३०) सं० १५०७ वर्षे वैशाप (ख) सुदि ११ सोमे श्रीश्रीमाल ज्ञातीय मं० ठाकुरसी भा० नाणिकदे सु० गलानिमित्त (त) वेलागोलाभ्यां श्रेयसे श्रीकुंथ (थु) नाथवित्र का० प्र० चैत्रगच्छे धारणपद्रीय भ० श्रीलक्ष्मीदेवमूरिभिः (२३१) सं० १९०७ वर्षे वैशाष(ख) वदि ४ सोमे श्रीश्रीमाली पितृ आंबा मातृ आलणदे सुत मूका भा० हरकू पित्रो [:] श्रेयसे आत्मन(निमितं तं) श्रीवासुपूज्यबिंब कारापितं पिप्पलगच्छे प्रतिष्ठितं श्रीगुणरत्नमूरिभिः ।। श्री सोवडा. { २३२ ) संवत् १५०७ वर्षे येष्ट (ज्येष्ठ) शु०९ श्रीश्रीमालज्ञातीय व्य० धनपाल भार्या फदू सुन करमाकेन कुटुंबयुतेन स्वपितृश्रेयोथै श्रीनमिनाथबिंब कारितं श्रीआगमगच्छे श्रीहेमरत्नसूरीणामुपदेशेन प्रतिष्ठि(ष्ठि) तं मांडलिवास्तव्य ॥श्रीः॥ (२33) ॥ सं० १५०७ वर्षे जेष्ट (ज्येष्ठ) सु० १० उप० चिपडगोत्रे साः गवा० भा० जेठी सु० रडाकेन मातृपितृपुण्या० आत्मश्रे० श्रीशांतिनाथवि० का० उपके० कु० प्रति० श्रीककसरिभिः (૨૩૦) માંડલના શ્રી શાન્તિનાથના મંદિરની ધાતુમૂર્તિને લેખ. (૨૩૧) પ્રાંતિજના મંદિરની ધાતુમૂર્તિને લેખ. (૨૩ર) માંડલના ટીપાશ્વનાથના મંદિરની ધાતુમત્તિને લેખ. (૨૩૩) ઉદયપુરના શ્રી શીતલનાથના મંદિરની ધાતુમૂર્તિને લેખ.
SR No.009688
Book TitlePrachin Lekh Sangraha Part 1
Original Sutra AuthorN/A
AuthorVijaydharmsuri, Vidyavijay
PublisherYashovijay Jain Granthmala
Publication Year1929
Total Pages220
LanguageHindi
ClassificationBook_Devnagari & History
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy