SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ ૫૧ ભાગ ૧ લે. (१७२) सं० १४६७ वर्षे वैशाख वदि ५ बुधे श्रीश्रीमालज्ञातीय व्य० मेला व्य० जेसा भा० मेखू सु० लाखाकेन मातृश्रेयसे जीव(वि)तस्वामिश्रीआदिनाथबिंब का० [प्र०] त्रिभवीयागच्छे श्रीधर्मशेखरसूरिभिः ॥ (१७३) सं[0] १४६८ व [0] माह(घ) शुदि ४ शनौ श्रीश्रीमालज्ञातीय श्रेष्टि(ष्ठि) जगसी(सिं)हगृहे पितामहप्रमुख पीत्रीउ पीत्राही गोत्री पुत्र पौत्र मातापिता मुह गोत्रमं बंबि जिको पीडा उपद्रव करतु हते शांति करियो श्रीआदिभूवनि तेह निमित्त श्रीशांतिनाथबिंबि(बं) कारापितं प्रतिष्टि(प्ठि)तं श्रीसूरिभिः श्रीः । (१७४) सं० १४६८ वर्षे फागुण व० १० सोमे ऊशवंशे लोढागोत्रे सा० खीमसी पु० वडुआ भा० साकू आत्मपतिपुण्यादौ(थ) श्रीसुविध(धि)नाथबिंबं का० प्र० कृष्णर्षिगच्छे श्रीनयचंद्रमूरिभिः (૧૨) પાટણના કનાસાના પાડાના દેરાસરની ધાતુમૂર્તિ ઉપરને લેખ. (૧૭૩) માંડલના શ્રીવાસુપુજ્યના મંદિરની ધાતુર્તિ ઉપરને લેખ. (૧૪) કતારગામના (લાડૂઆ શ્રીમાળીના) ન્હાના મંદિરની ધાતુવૃત્તિ ઉપરને લેખ 20127
SR No.009688
Book TitlePrachin Lekh Sangraha Part 1
Original Sutra AuthorN/A
AuthorVijaydharmsuri, Vidyavijay
PublisherYashovijay Jain Granthmala
Publication Year1929
Total Pages220
LanguageHindi
ClassificationBook_Devnagari & History
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy