SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ ભાગ ૧લો. ૪૫ (१५3) ।। संवत् १४६१ वर्षे माघ वदि ५ दिने बुधे ऊकेशवंसे (शे) नवलखा गावि (गोत्रे) साधु श्रीरामदेव भार्या मेलादे तत्पुत्र साधुश्रीसहणपाले[न] भार्या नारिंगदे पुत्र रणमल्लादिसहितेन देवकुलपाटके पूर्वाचलगिरौ श्रीशत्रुजयावतारे मोरनागकुरिका सहिता प्रति० श्रीखरतरगच्छे श्रीजिनवर्धनसूरिपट्टे श्रीजिनचंद्रसूरि तत्पट्टे श्रीजिनसागरसूरिभिः ( १५४) सं[0]१४६१ व० फाग[] वदि २ सोमे महीसाणावास्तव्य श्रीश्रीमाल ज्ञातीय श्रे० वीरपाल ........पूना श्रेयसे श्रीसंभवनाथबिंब कारितं पिप्फ(प्पलीयगच्छे श्रीललितचंद्रसूरिभिः प्रतिष्टि(ष्ठि)त।। श्री (१५५) संवत (त्) १४६१ वर्षे वैसाष(शाख) सुदि ६ गरे (गुरौ) व० धरणा भा० पूनादे सुत हासाकेन भा० हीरादे पुत्र श्रीस्या(शां)तिनाथबिंबं श्रीसोमसुंदरसूरि[भिः] प(प्र)तिस्टंत(तिष्ठितं) सु० (१५६) सं० १४६२ पोस (पौष) वदि १३ शुक्रे श्रीश्रीमाल ज्ञाती [य] मं० नासण भा० रूडीबाइ पुत्र हेमाकेन पितृमातृश्रेयसे श्रीशांतिनाथविबं कारितं श्रीपू०श्रीगुणसुंदरसूरी।णामुपदेशेन विधिना श्राद्धै [:] ॥ श्रीरस्तु (१५३) सास ( भेवा ) ना श्रीमानायना महिनी मरना सम. (૧૫૪) જામનગરના રાજશી શેઠના શ્રી શાંતિનાથજીના દેરાસરની ધાતુમૂર્તિ ઉપરને લેખ. (૧૫૫) ઉદયપુરના શીતલનાથના મંદિરની ધાતુમૂર્તિ ઉપરને લેખ. (૧૫૬) માંડલના શ્રી ઋષભદેવ ભગવાનના મંદિરની ધાતુમૂર્તિ ઉપરને લેખ,
SR No.009688
Book TitlePrachin Lekh Sangraha Part 1
Original Sutra AuthorN/A
AuthorVijaydharmsuri, Vidyavijay
PublisherYashovijay Jain Granthmala
Publication Year1929
Total Pages220
LanguageHindi
ClassificationBook_Devnagari & History
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy