SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ ભાગ ૧ લે. (१३६) संवत् १४८६ वर्षे ज्येष्ठ वदि ५ सा० रामदेवभार्या मेलादेव्या श्रीद्रोणाचार्यगुरुमूर्तिः कारिता प्र० श्रीखरतरगच्छे श्रीजिनचंद्रमुरिभिः ॥ (१४०) संव० १४८७ वर्षे माघ वदि २ शनौ ओसवालज्ञातीय सा० विजेसी भार्या वउलदे सु० सा० अदा गुणीश्रा सा० अदा भार्या अणपमदे सु० भोजाकेन निज ॥ भ्रातृ नाथाश्रेयोऽर्थं स (च) पितृश्रेयोर्थ श्रीश्रेयांसनाथचतुर्विंशतिपट्टः कारितः प्रति० श्रीतपापक्षे श्रीजयतिलकसूरीणां पट्टे श्रीरत्नसिंहमूरिभिः ॥ छ । (१४१) सं० १४८७ वर्षे माध वदि ८ सोमे श्रीश्रीमालज्ञातीय घोघा वास्तव्य दो० मूंजा भार्या माल्हणदे पुत्र मणोरभार्यया सं० अंबडअहिवदेव्योश्च पुत्र्या अमकूनाम्न्या श्रीवासुपूज्यबिंबपंचतीर्थी कारिता । प्रतिष्टि(ष्ठि)ता श्रीमरिभिः॥ १ (१४२) ॥८॥ सं० १४८६ वर्षे माघ सुदि १० शुक्रे ऊकेशवंशे दरडागोत्रे सा० हरिपालसंताने आसा सुत पाल्हाझांटाभ्यां गोविंद रतनपाल हरषराजप्रमुखकुटुंबसहिताभ्यां श्रीमहावीरबिंब कारितं प्रतिष्टि(ष्ठि)तं खरतरगच्छे श्रीजिनराजसूरिपट्टे श्रीजिनभद्रसूरिभिः।। (૧૩૯) દેલવાડા (મેવાડ) ના શ્રી પાર્શ્વનાથના મંદિરની આચાર્યની મૂર્તિ ઉપરને લેખ. (१४०) पाडीना शसनी धातुभूति पत्नी सम (૧૪૧) જામનગરના શ્રી આદીશ્વરના દેરાસરની ધાતુમૂર્તિ ઉપરને લેખ. (૧૪૨) મહુવાના દેરાસરની ધાતુમૂર્તિ ઉપરને લેખ.
SR No.009688
Book TitlePrachin Lekh Sangraha Part 1
Original Sutra AuthorN/A
AuthorVijaydharmsuri, Vidyavijay
PublisherYashovijay Jain Granthmala
Publication Year1929
Total Pages220
LanguageHindi
ClassificationBook_Devnagari & History
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy