SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ ३७ मा सो. ( १२४ ) सं० १४८० वर्षे फा० सु० १० बुधे उप० ज्ञा० श्रे० कडूयट भार्या कुसमीरदे पु० गेहाकेन पित्रोः श्रेय० श्रीनमिनाथविंचं का० प्र० मड्डा० रत्नपुरीय भ० धण(न)चंद्रसूरि ५० श्रीधर्मचंद्रमूरि[भिः] (१२५) सं० १४८१ माघ शु० १० प्रा० सा० धांगा भार्या धाराणि सुत सा० ताराकेन भा० पोमी सुत सोमा हेमादियुतेन स्वश्रेयसे श्रीसुविधिबिंब कारितं प्रतिष्ठितं च तपा श्रीसोमसुंदरसूरिभिः ॥ (१२६) संवत् १४८१ वर्षे वैशाख शुदि ३ शनौ प्राग्वाटज्ञातीय श्रे० काला भार्या कोल्हणदे सुत सरवणेन पितृमातृश्रेयसे श्रीचंद्रप्रभस्वामिपंचतीर्थीबिंब कारितं प्रतिष्ठितं मडाहडगच्छे । श्रीउदयप्रभसूरिभिः ॥ श्रीः ॥ (१२७) सं[०] १४८१ वर्षे वैशाप वदि १२ रवौ श्रीश्रीमालज्ञातीय व्यव[0] ऊधरण भा० ऊतिमदे पुत्र जसाकेन भा० नामलदे सहितेन आत्मश्रेयसे श्रीधर्मनाथ । बिंबं का० प्र० व्र० स्माणीगच्छे भ [0] श्रीउदयप्रभसूरिभि०. (૧૨૪ ) ઉદયપુરના શીતલનાથના મંદિરની ધાતુમૂર્તિ ઉપરનો લેખ, (૧૨૫) વિરમગામના શ્રીશાન્તિનાથના મંદિરની ધાતુમૂર્તિ 6परना . (૧૨૬) ઉદેપુરના શીતલનાથના મંદિરની ધાતુમૂર્તિ ઉપરનો લેખ. ( १२७ ) इसा (Isीयावा) ना माहिती धातुभूति ५२ सेम.
SR No.009688
Book TitlePrachin Lekh Sangraha Part 1
Original Sutra AuthorN/A
AuthorVijaydharmsuri, Vidyavijay
PublisherYashovijay Jain Granthmala
Publication Year1929
Total Pages220
LanguageHindi
ClassificationBook_Devnagari & History
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy