SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ श्रीवल्लभोपाध्याय विरचितं [ तृतीयः दीपज्योतिरिवान्योऽन्यं सम्मिलितपृथक् स्थितः । ज्योतिरूपं चिदानन्दं धरन भायात्स ईश्वरः - इति परमेश्वरस्वरूपम् । दयासंयमसंयुक्ते तपश्चरणतोऽचिरात् । साक्षात्पुण्यात्मभिः पुंभिः प्राप्यते परमेश्वरः ॥ ६५ ॥ - इति परमेश्वरप्राप्तिः । वाक्यैरित्यादिभिस्तत्त्वं प्रत्यबोध्यत तेन सः । मृष्टैर्मध्वास्त्रयैः स्पष्टैः क्षीरास्रवतास्रवैः ||६६|| भरसूरिः पाथोदस्तहृदयसरस्तदा । गुरुधर्मश्वरास्तित्वज्ञानाङ्गीकारवारिणा ॥ ६७ ॥ तद्धृदयं सरोरम्यं सूरिर्मेव इवाभरत् । गुरुधर्मश्वरास्तित्व- ज्ञानाङ्गीकृतिभी रसैः ॥ ६८ ॥ अनेकच्छेकसूरीन्द्रसाधु श्रावकपक्षिभिः । सेव्यमानं तदा दीव्यत् तद्धर्मजललब्धये ॥ ६९ ॥ आगरानगराद् यावदजमेरपुरं पथि । मनारान कूषिकोपेतान् प्रतिक्रोशमकारयत् ॥ ७० ॥ स्वकीयमृगयारङ्गत्कलाकुशलतां जनान । ज्ञापयितुं मृगानेकशङ्गध्वजविराजितान् ॥ ७१ ॥ पापीयानीदृशोऽनेकजीवहिंसापरायणः । अभवत्स पुरा नित्यं रूपभृत्पापमेव यत् ॥ ७२ ॥ - त्रिभिर्विशेषकम् || १६ हीरविजयसूरीन्द्रसद्गुरोर्योगतोऽधुना । दयादानानागरादिसङ्गरङ्गो वभूव सः ॥ ७३ ॥ सगुरौ जिनधर्मे च प्रीतचेतास्ततोऽथ सः । इत्याह जगदाश्चर्यकारणं श्रीगुरुं प्रति ॥ ७४ ॥ ग्रामान् द्रङ्गान् गजानश्वान् द्रव्याणि प्रचुराणि च । ददाम्यहं गृहाण त्वमिति चानुगृहाण भोः ॥ गुरुराह ततो भूप, त्यक्त्यैतान् सत आलये । भिक्षे वस्तूचितं युक्तो नैतेषां संग्रहो मम ॥७६॥ धन्योऽयं निःस्पृहः सर्व सांसारिकसुवस्तुषु । स्वोचितं वस्तु यल्लाति, स तदेति व्यचिन्तयत् ॥ ततः पुनरिति स्वीये हृद्यालोचयति स्म सः । एतद्योग्यं गृहे मेऽस्ति पुस्तकं तददाम्यहम् ॥ विचार्यै तदा चित्ते कृत्वा च प्रचुराग्रहम् । ददौ श्रीगुरवे दिव्यं सिद्धान्तादिकपुस्तकम् ॥ पुत्र मित्रे कलत्रे च धनस्वजनभूघने । ग्रामे द्रङ्गे गजादौ च निरीहाय महात्मने ॥ ८० ॥ - युग्मम् । ६७-तदूहृदयं तस्य पातिसा हेरकब्बरस्य हृदयमेव सरस्तहृदयसरः तद्धृदयं अकब्रपातिसाहिहृदयं रसैः पानीयैरित्यर्थः । ७०-७२-स अकब्बरपातिसाहिः आगरानगरात् अजमेर नगरं यावत् मार्गे प्रतिक्रोशं कूपिकोपेतान् मनारान् कारयित्वा स्वकीयाखेटक कलाकौशल्य प्रकटनकृते प्रतिमनारं शतशो हरिण विषाणरोपणकारणादिना प्रथमतो जन्तुं जातव्याघात संजात चेतो रतिः स भूपतिततिपतिः श्री अकब्बरपातिसाहिः हीरविजयसूरिसद्गुरोर्योगतः सम्बन्धात् अधुना दद्यादानानगरादिसंगरंगो बभूव । ७५- अनुगृहाण अनुग्रहं कुरु प्रसादं कुरु इत्यर्थः । Aho ! Shrutgyanam
SR No.009687
Book TitleVijaydev Mahatmyam
Original Sutra AuthorN/A
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages120
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy