SearchBrowseAboutContactDonate
Page Preview
Page 534
Loading...
Download File
Download File
Page Text
________________ बीकानेर जैन लेख संग्रह (२५३१ ) सं० १५३३ वर्षे मार्ग सुदि ६ शुक्र ऊकेश शातीय बहुरा गोत्रे सा० साजण भा० घेली पु० सा० जेसा भा० जसमादे पु० सा० फमण पेथा। जेला। सोनादि भ्रातृ युतेन फमणेन भा० पाल्हणदे सहितेन श्री आदिनाथ बिंब का प्र० श्री हर्षसुन्दरसूरिभिः ॥ (२५३२) - श्री पार्श्वनाथादि पंचतीर्थी सं० १५४९ वर्षे वै० सु० ९ रवौ उसवाल बुहरा गोत्रे सहनण भा० नायकदे पुत्र गया भार्या जीवादे पुत्र नाथादि युतेन व पुण्यार्थ श्री पार्श्वनाथ बिंबं कारापितं प्रति० श्री खरतर गच्छे श्री जिनसमुद्रसूरिभिः धाड़ीवा। ज्येष्ठ वदि १ दिने (२५३३ ) श्री कुंथुनाधादि पंचतीची सं० १५५९ वर्षे मागसिर वदि ५ सुचिती गोत्रे धमाणी शाखायां सा० तोल्हा भा० तोल्हसिरि पुत्र सा० हांसा भा० हांसलदे पुत्र सांडाकेन भा० सकतादे युतेन स्वपुण्यार्थ श्री कुंथुनाथ बिंब का० प्र० श्री उपकेशगच्छे श्रीदेवगुप्तसूरिभिः। नागपुर वास्तव्य । (२५३४) श्री अजितनाथादि पंचतीर्थी संवत् १५९५ वर्षे माघ वदि २ बु० उस० डांगी गोत्रे सा० रूपा भार्या जीऊ पुत्र भीमा देवा छांछा देवा भार्या हीरू पुत्र आत्म पुण्यार्थ श्री अजितनाथ बिंबं कारापितं कनरसा (?कृष्णर्षि) गच्छे भ० श्रीजेसंघसूरिभिः । प्रतिष्ठिता शुभंभवतु। मादड़ी वास्तव्य ।। श्री चन्द्रप्रमादि पंचतीर्थी सं० १४७८ वर्षे वैशाख सु० ३ शुक्र उसिवाल ज्ञातीय लोढा गोत्रे सा० डाहा भार्या गेलाही पु० सा० खल्ह भार्या खेताही पु० वीरधवल निमित्तं लघु भात्रि सा० वीरदेवेण श्रीचन्द्रप्रभ स्वामि बिंब कारापितं प्रतिष्ठितं रुद्रपल्लीय गच्छे भट्टारिक श्रीहर्षसुन्दरसूरिभिः। (२५३६ ) श्री आदिनाथादि पंचतीर्थी सं० १५४२ वैशाख सु० ९ श्री ऊकेश वंशे। झोटि गोत्रे। सा० नानिग भा० वयजी पु० सहजा सावण मेघा स्तिद्र (?)पाल युतेन स्व पुण्यार्थ श्री आदिनाथ बिबं का। प्रतिष्ठितं श्री चैत्र गच्छे। म श्रीसोमकीर्तिसूरिभिः ( २५३७ ) सं० १४९९ ..... सा ...... क ......सातम्रभा ...... श्रेयसे श्री अरिनाथ (१) विंबं कारितं प्र० श्री........ .सूरिभिः "Aho Shrut Gyanam"
SR No.009684
Book TitleBikaner Jain Lekh Sangraha
Original Sutra AuthorN/A
AuthorAgarchand Nahta, Bhanvarlal Nahta
PublisherNahta Brothers Calcutta
Publication Year
Total Pages658
LanguageHindi
ClassificationBook_Devnagari & History
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy