SearchBrowseAboutContactDonate
Page Preview
Page 517
Loading...
Download File
Download File
Page Text
________________ बीकानेर जैन लेख संग्रह (२४०७ ) चांदी के गर्भगृह द्वार पर बीकानेर निवासी श्रीमान् सेठ शिखरचन्द जी घेवरचन्द जी रामपुरिये ने घेवरचन्द जी के विवाह में चढ़ाये सं० १९८५ धातु प्रतिमाओं के लेख (२४०८) सं० १५१७ वर्षे माघ सु. ५ शुक्र भावसार लाडा भार्या हेमू सुत भ्रा० परबतेन भा० राजू सुत सहजादि कुटंब युतेन स्वश्रेयसे श्री विमलनाथ विवं श्री आगम गच्छे श्री देवरत्नसूरिणामुपदेशेन कारितं प्रतिष्ठापितंच श्रीक्षेत्रे ।। (२४०९) ॥सं० १५१० वर्षे आषाढ़ सुदि २ गुरौ श्री सोनी गोत्रे सा० मूग संताने सा० भिखू पुत्र सा० कालू भार्या कमलसिरि पुत्र पूना। सा० कालूकेन आत्म पुण्यार्थं श्री शांतिनाथ बिंबं कारितं श्रीवृहद्गच्छे भ० श्री महेन्द्रसूरिभिः ।। ( २४१०) ॥सं० १५०३ वर्षे फा. सु० ३ रवौ प्राग्वाट ज्ञा० साह करमा भा० कुतिगदे पु० सा. चोला भा० देलू चोला भ्रातृभूणा स० स्वश्रेयसे श्री धर्मनाथ बिंबं का० प्र० पूर्णि० कच्छोलीवाल गच्छे भ० श्री विद्यासागरसूरिणामुपदेशेन ॥ (२४११) ॥सं० १५०७ वर्षे ज्येष्ठ सुदि १० उस वंश नाहर गोत्र सा. हेमा० विजयचन्द्रसूरि पट्टे भ० श्री पासमूर्तिसूरिभिः ।।। (२४१२) __ संवत् १५६९ वर्षे फाल्गुन सुदि २ सोमे श्रीश्रीमाल ज्ञातीय मं० मना भा० पांची सुत रत्ना भा० रत्नादे सुत खेता स्वपितृ मातृ श्रेयोथं श्री सुमतिनाथ बिंबं का० नागेन्द्र गच्छे पाटणेचा श्री हेमरत्नसूरिभिः प्रतिष्ठितं लोलीआणा ग्रामे । ( २४१३ ) ॥सं० १५४५ वर्ष माह सु० २ गुरौ उपकेश ज्ञा० श्रेष्ठि गोत्रे साह आसा भा० ईसरदे पु० जइता भा० जीवादे पुत्र चांदा युतेन पित्रौ श्रेयसे श्री श्रेयांसनाथ बिंबं कारितं प्रतिष्ठितं महाहड़ गच्छे रत्नपुरीय भ० श्रीकमलचन्द्रसूरिभिः जा... ॥ संवत् १७५५ वर्ष आषाढ़ वदि ५ दिने शनिवासरे श्री खरतर गच्छे श्री सागरचन्द्रसूरि संताने वा० श्री हेमहर्ष गणि वदिशष्य पंडित प्रवर अभयमाणिक्य गणिभिः कारापितं । "Aho Shrut Gyanam
SR No.009684
Book TitleBikaner Jain Lekh Sangraha
Original Sutra AuthorN/A
AuthorAgarchand Nahta, Bhanvarlal Nahta
PublisherNahta Brothers Calcutta
Publication Year
Total Pages658
LanguageHindi
ClassificationBook_Devnagari & History
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy