SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ १४ बीकानेर जैन लेख संग्रह ( १०३ ) सं० १२५१ वर्षे थारापद्रीय गच्छे नागड़ भार्या प्रियमति श्रेयोधं पुत्र देवजसेन श्री शांतिनाथ प्रतिमा कारिता । ( १०४ ) सं० १२५८ आषाढ़ सुदि १० बुधे श्रे०. वीरू भार्या माऊ तत्पुत्र सामंत सातकुमार वीरजस देवजस आंबड़ प्रभृतिभिःभग्नी (? भगिनी) धांधी श्रेयसे बिंबं कारिता प्रतिष्ठितं व श्रीपद्मदेवसूरिभिः ( १०५ ) १ सं० १२६० वर्षे आषाढ़ वदि २ सोमे बृहद्वच्छे श्रे० राणिगेन पुत्र पाल्हण देव्हण जाल्हण आल्हण सहितेन भार्या वासलो श्रेयोर्थं श्री पार्श्वनाथ बिंबं कारितं प्रतिष्ठितं हरिभद्रसूरि शिष्यैः श्री धनेश्वरसूरिभिः || ( १०६ ) संवत् १२६२ माघ सुदि १३ आशपालेन कारिता प्रतिष्ठिता श्री मदनचन्द्रसूरिभिः ( १०७ ) ६ सं० १२६२ फागुण वीसल भार्या सुखमिणि पुत्रिका वता] (?) शांता स्वश्रेयसे श्री महावीर प्रतिमा कारिता प्रतिष्ठिता श्री बुद्धिसागरसूरि संताने पं० पद्मप्रभ गणि शिष्येन ( १०८ ) १०|| संवत् १२६६ वैशाख सु० ५ बुधे अउढवीय चाहड़ आसदेवि सुत जसधरेण पुत्र पद्मसीह सहितेन श्री पार्श्वनाथ बिंवं कारायितं प्रतिष्ठितं श्री देववीरसूरिभिः छ ( १०६ ) सं०. १२६८ वैशाख सुद ३ श्री भावदेवाचार्य गच्छ श्रे० पुत्र वत्र सुतेन आमदतेन पु० त्रागर्भढत्या ( ? ) | ३| वीर बिंबं कारितं ॥ प्रति० श्री जिनदेवसूरिभिः ( ११० ) ६ सं० १२६६ ज्येष्ठ सुदि २ बुधे श्री नाणकीय गच्छे थे जेसल भार्या यशोमति पुत्र हरिचन्द्रेण भ्रातृ निभिय हरिचन्द्र भार्या नाऊ पुत्र आखू पाहड़ गुणदेव युतेन स्वश्रेयोर्थं बिम्णं ( ? ) कारितं श्री सिद्धसेनाचार्य प्रति । ( १११ ) सं० १२७२ (१) ज्येष्ठ सुदि १३ ० आसराज सोति पुत्र्या पो आविकया बिंबं कारितं प्रतिष्ठितं श्री चन्द्रसिंहसूरिभिः "Aho Shrut Gyanam"
SR No.009684
Book TitleBikaner Jain Lekh Sangraha
Original Sutra AuthorN/A
AuthorAgarchand Nahta, Bhanvarlal Nahta
PublisherNahta Brothers Calcutta
Publication Year
Total Pages658
LanguageHindi
ClassificationBook_Devnagari & History
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy