SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ अथवा योग्यता नाम केयमास्तिक्यतः परा । विश्वसन् परजन्मादि, स्यामुपेक्ष्यः कथं प्रभो ! ॥ १९ ॥ योग्यता भगवन् श्रद्धा त्वयीति यदि वा मतम् । मयि सापि न नास्तीति कृपाप्राप्तिरवारिता ॥ २० ॥ अथवा योग्यतार्थश्चेत्, तव काव्यमयी स्तुतिः । चाटुत्याधुनिका एनां त्रते दूषयति च ॥ २१ ॥ चातिस्त्वत्कृपायाश्चेत्, कारणं तदसंगतम् । चाटूक्तिप्रियतायां यत् क तिष्ठेद् वीतरागता ! ॥ २२ ॥ · विभेदं ये न जानन्ति चाटुनस्त्वत्स्तवस्य च । आपादयन्ति पूर्वोक्तं, दोषमेव त एव यत् गुणस्यासत अव स्यात् कीर्तनं वचनं चटु | सतामुक्तिर्गुणानां तु, लवतस्तव संस्तवः · ॥ २४ ॥ विश्वस्मिन्नपि विश्वेऽस्मिन् न गुणः स न यस्त्वयि । तवातोऽशेषतः स्तोतुं, गुणान् कोऽपि कुतः क्षमः ! ॥ २५ ॥ सर्वज्ञा अपि जानतो, गुणांस्ते वक्तुमक्षमाः । चक्षुष्मन्तोऽपि संख्यातुं व्यक्तं तारागणं यथा ' ।। २६ ।। त्वद् गुणस्तवने यत्र योगिनोऽपि भवन्ति नो । समर्थाः तत्र का हन्त, मन्दस्य भम योग्यता ! ॥ २७ ॥ किन्तु त्वत्स्वभक्त्यादि, योग्यता रहिता अपि । भवाब्धिबहवस्तीर्णाः केवलं कृपया तब ।। २८ ।। अतो न योग्यता कापि, कृपायास्तव कारणम् । निर्हेतुकैव सा कर्तुं योग्या हि करुगावतः निर्हेतुत्वे कृपायास्ते, नित्यासत्त्रं स पुष्पवत् । सत्वं वाकाशवन्नित्यं प्रसज्येतेति चेन्न तत् , ॥ २३ ॥ "Aho Shrut Gyanam" ॥ २९ ॥ ॥ ३० ॥ [ २५५
SR No.009683
Book TitleRadhanpur Pratima Lekh Sanodha
Original Sutra AuthorN/A
AuthorVishalvijay
PublisherYashovijay Jain Granthmala
Publication Year1919
Total Pages366
LanguageHindi
ClassificationBook_Devnagari & History
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy