SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट - २ श्रीमहावीरप्रार्थनाशतकम् कर्ता स्व. पंडित हरगोविंददास त्रिकमचंद शेठ न्याय-व्याकरणतीर्थ. [ कलकत्ता विश्वविद्यालयना संस्कृत, प्राकृत अने गुजराती भाषाना अध्यापक, राधनपुर निवासी स्व. श्रीयुत् हरगोविंददास त्रिकमचंद शेठ आपणा समाजमां सुपरिचित विद्वान हता. पाइयसद्दमहण्णवो ” नामनो विस्तृत कोश ए तेमनी चिरंजीव स्मृति छे. तेओश्रीए चरम जिनपति श्री वीर भगवंतनी स्तुतिरूपे आ प्रार्थनाशतक बनावेल ते पंडितजीनां धर्मपत्नी श्री. सुभद्रादेवीना संग्रहमांथी पू. मुनिराजश्री विशाल विजयजी द्वारा प्राप्त थवाथी प्रसिद्ध करवामां आवे छे ] [ १ ] << भगवन् ! करुणासिन्धो, सर्वशक्तिसमन्वित ! | पुरतस्तव दीनस्य, 'प्रार्थनैका नतस्य मे देव ! त्वयोपदिष्टो यो, मार्गों दुःखविमुक्तये । तेनाहं गंतुमिच्छामि, करुणाssवश्यकी तु ते ऋते ते करुणां नाथ, मादृशेनाल्पशक्तिना । पंगुनाऽन्तो नगस्येव भवस्य कथमाप्यताम् जानामि विगतद्वेषरागोऽसि न प्रसीदसि न च रुष्यसि कस्मैचित्, किन्तु ते करुणोचिता ॥ ४ ॥ विरोधः करुणाया न वीतरागतया सह । तवैवैतचरित्रेणाधिगम्यते स्पष्टमी 1 करुणां ना करिष्य कौशिकपक्षगे । नाप्स्यत् कदापि सौम्यत्वं नाभि स्वर्गसुखं च सः "Aho Shrut Gyanam" ॥ १ ॥ ॥ २ ॥ ॥ ३ ॥ ॥ ५ ॥ ॥ ६ ॥ [२५३
SR No.009683
Book TitleRadhanpur Pratima Lekh Sanodha
Original Sutra AuthorN/A
AuthorVishalvijay
PublisherYashovijay Jain Granthmala
Publication Year1919
Total Pages366
LanguageHindi
ClassificationBook_Devnagari & History
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy