SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ यैर्विहितः खलु वादः संसदि भूपस्य सम्यदीप्रायाम् | दर्शितनिजप्रतापा दर्शनषडङ्केऽरखलद्गतयः ॥ ६ ॥ तत्पशऋहरिदद्विविकाशभानुः सूरीश्वरः सकललक्षणलक्षितांगः । श्रीराजसागरगुरुर्वरसूरिवंशः सर्वागमार्थं कलन विधिशुद्धबुद्धिः ॥ ७ ॥ श्रीमत् सागरगच्छनायकतयैश्वर्यं यदीयं स्फुर- त्युच्चैः सत्त्वसमाधिशीलतपसां येषां प्रभावाः क्षितौ । : गर्जति प्रतिपक्षदर्पदलने सामर्थ्यभाजः स्फुटं . वंद्यास्ते वरसूरिमन्त्रमुदिताः सद्रत्नदीपोपमाः ॥ ८ ॥ तेषां च पट्टगगने रविर्बिंबतुल्याः षट्तर्कतर्कदरिशीलनमुक्ततन्द्राः । श्रीवृद्धिसागर इति प्रथिताः प्रभावैः सूरीश्वराः समभवन् बहुशिष्यवर्गाः ॥ ९ ॥ तत्पट्टधारकतया जगति प्रसिद्धाः सिद्धा इद (व) प्रसरदुत्तममंत्र वाताः । सत्तर्क कौशल विहस्तितवादिवृंदाः क्षान्त्यादिसद्गुणसमुल्लसितोरुदेहाः ॥१०॥ लक्ष्मीसागरसूरयः समभवस्तत्त्वप्रदीपोद्धत ध्यानव्यापृतिमग्नमा नसतया नित्यं स्वभावस्पृशः । "Aho Shrut Gyanam" [.१३
SR No.009683
Book TitleRadhanpur Pratima Lekh Sanodha
Original Sutra AuthorN/A
AuthorVishalvijay
PublisherYashovijay Jain Granthmala
Publication Year1919
Total Pages366
LanguageHindi
ClassificationBook_Devnagari & History
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy