SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ (७५ ) ज्ञातीय आजूसखा व्यव. मेघासुत आशा भार्या अमरी नाम्न्या आत्मश्रेयसे जीवितस्वामि-श्रीचंद्रप्रभस्वामिबिध कारापितं प्रतिष्ठितं भ० सुमतिप्रभसूरिभिः, थिरापद्रनगरवास्तव्य पूर्णिमापक्षे । (३२) * सं० १५१६ वर्षे सं० गेलाकेन सपरिवारेण (पूर्णिमापक्षे) श्रीगणधीरसूरीणामुपदेशेन श्रीगौतम मूर्तिः कारापिता। (३३) सं० १६५१ वर्षे फाल्गुन वदि १० शनी श्रीथिराद्रवास्तव्येन श्रीमुनिसुव्रतबिंब प्रतिष्ठितं । वीरचैत्ये प्रस्तरमय कायोत्सर्गमूर्ति-- संवत् १२९१ वर्षे माघ सुदि ५ गुरौ पिष्पल: पक्षगच्छे वीरसुत झांझणेन तथा सुत नेनक नेटक ब्रह्मा केथु तथा आम्रदेवेन श्रीरिषभदेवचैत्ये जिनयुग्मद्वयं कारितं, वला. अभयकुमारकुटुंबसमुदायेन जीर्णोद्धारः कारितः प्रतिष्ठितं श्रीसर्वदेवसूरिभिः । * लेखांक १४०-४१ के अनुसार ये आचार्य पूर्णिमा पक्षीय है. "Aho Shrut Gyanam"
SR No.009682
Book TitleJain Pratima Lekh Sangraha
Original Sutra AuthorN/A
AuthorYatindrasuri, Daulatsinh Lodha
PublisherYatindra Sahitya Sadan Dhamaniya Mewad
Publication Year1951
Total Pages338
LanguageHindi
ClassificationBook_Devnagari & History
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy