SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ ६८ ] [ जैन धातु प्रतमा लेख ३०५ संवत् १६०१ वर्षे श्रीमाली वृद्धशाखाया दो० भाणा भार्या गटू पुत्र दो० नाकर ठाकर नाकर भार्या रजई नारकेन स्वमातृपितृ पुण्यार्थ श्रीश्रेयांसनाथबिम्ब कारापितं प्रतिष्टि (ष्ठि) तं बोरसिद्धीय पूर्णिमापक्षे श्रीगुणकारित (?) तत्पट्टे श्रीउदयसुन्दरसूरितत्पट्टे ज्ञानसागरसूरिभिः प्रतिष्ठितं श्रीवोरसिद्धीय ग्राम वास्तव्यः । संवत् १६०४ वर्षे वैसाख वदि ७ सोमे स्तंभतीर्थे उसवाल (? उसवाल) ज्ञातीयवद्धशाखायां श्री कमा भा० करमादे श्रीमुनिसुव्रत स्वामि (बिम्बं कारित) प्रतिष्ठितं श्री वृद्धतपापक्षे श्रीश्रमररत्नसूरि (भिः)। संवत् १६०७ वर्षे श्रावण सुदि ८ दिनै ऊकेशवशै नवलखा गोत्रे सा० तानिग पुत्र सा. जगा हरिचंद वरजागवीरा केन निजभ्राता पुतांकर श्रेयसे श्रीशांतिाथबिंबं कारितं श्रोजिनमाणिसूरिभिः ।। (प्रतिष्ठितम् ) ३०८ संवत् १६०४ वर्षे श्रीसत धारवास्तव्य श्रीमालज्ञातीयः पा० सहिजपाल प्र. सा. सध श्री पार्श्वनाथ बिम्ब कारापित ३०६ सम्बत १६१५ वर्षे पोस (ष) वदि ६ शुक्ले श्रीगंधारनास्तव्य प्राम्वाहासीय सेजपाल भा लाडक सुत दोन श्रीकर्णभार्या सिंगारदे सुत देवराज' नाम्ना श्रीविमलनाथविम्ब कारापितं तपागच्छे श्रीविजयदान सुरभिः प्रतिष्ठितं स्वश्रेथोर्थः।। ३०५.गोडी पार्श्वनाथ मंदिर पायधुनि बबई ३०६ निज़ दैनन्दिनी से ३०७ खरतरगच्छीय घड़ा मन्दिर तुलापट्टी कलकत्ता । ३०० ३०६ गोडी पार्श्वनाथ जैन मन्दिर पायधुनि बम्बई "Aho Shrut Gyanam"
SR No.009681
Book TitleJain Dhatu Pratima Lekh Part 1
Original Sutra AuthorN/A
AuthorKantisagar
PublisherJindattsuri Gyanbhandar
Publication Year1950
Total Pages144
LanguageHindi
ClassificationBook_Devnagari & History
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy