SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ जैन-धातु प्रतिमा लेख (२८१) सम्वत् १५६५ वर्षे विषाख सुदि ९ बुधे श्रीश्रीमालज्ञातीय श्रे. चोटा भा. वीरी सुन अं. लखमण श्रे० नाथा श्रे० साजण श्रे पासड़ जगडू लखमण भार्या लखमादे सुत जागाकेन भार्या अधकू सुत ठाकुर प्रमुख कुटुम्बयुतेन आत्मश्रेयसे श्रामिनाथयुतश्चतुर्विशांत पट्टः श्रीपूर्णिमापदो श्र पुरयरलसूरिपट्टे भ० सुमतिरत्नसुरीणामुपदेशेन कारितं प्रतिष्ठित वधिना मंडपदुर्गे। (२८२) संवत् १५६६ वर्षे माघ वदि ५ गुरौ लघुशाखायां सा० विरम भा० कली पुत्र सा० आसा भार्या कुंअरी नाम्न्या मुनिसुव्रतविम्बं कारितं स्वश्रेयसे प्र० तपागच्छे देवांवमल सूर्तिमः ।। नलकछे ।। (२८३) संवत् १५६६ वर्षे माघ सदि पंचम्यां सोमे उसवंशे अंधिकागोत्रो सा० सिधा भा० वती पु० सा० राजा सा सीया भा० सिकताद पुत्र हीरजी पदमसी सकतादे स्वपुण्यार्थ श्रीसुमतिनाथबिम्बं कारित भावड़ हरागच्छे भट्टारिक श्रीविजयसिंधसूरिभिः प्रतिष्ठितं ।। (२८४) संवत् १५७० वर्षे कार्तिक दि २ सोमे श्रीश्रीमालज्ञातीय श्र० श्री राज भा० इकू नाम्न्या श्रात्मश्रेयसे श्रीअभिनन्दनस्वामीबिम्बं कारितं आगमगच्छ श्रीसोमरलसूरिभिः गुरुपदेशेन प्रतिष्ठित च विधिना चापानेरदुर्गे ॥ २१. गाड़ी पार्श्वनाथ जनमन्दिर पायधुनि बम्बई २-२. गोडी पाश्वनाथ जैनमन्दिर पायधुनि बम्बई २-३. आदिनाथ जैनमन्दिर भायखला बम्बई २८४. चन्द्रप्रभु जैनमन्दिर सेन्डहर्स्ट रोड बम्बई "Aho Shrut Gyanam"
SR No.009681
Book TitleJain Dhatu Pratima Lekh Part 1
Original Sutra AuthorN/A
AuthorKantisagar
PublisherJindattsuri Gyanbhandar
Publication Year1950
Total Pages144
LanguageHindi
ClassificationBook_Devnagari & History
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy