SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ ६० जैन-धातु प्रतिमा लेख ..(२७२) सम्बत् १५६० वर्ष वैषाख वदि ३ रवी श्रीहुबडजातीय वृध्धशाखायां व्य० महिराज भा० हेमादे सु० से मांगा देवदास भा० हेमादे कबाई प्रमुखस्वकटुम्बश्रेयोर्थ श्रीचन्द्रप्रभस्वामिबिन कारितं प्र. श्री वृद्धतपापक्षे भ श्रीधनरत्नसूरिभिः । सम्बत् १५६० वर्षे वैशाख शुदि ३ दिने उसवालज्ञातीय मंडवा मा० संपूरि सुन भागचन्द्र भार्या गंगादे सहितेन श्रीकु थुनाथ बिंब कारितं प्रतिष्ठितं श्रीद्विवंदणीकगच्छे भ० कक्कसूरिभिः ॥ खेड़ामाम वास्तव्यः ।। (२७४) सम्बत् १५६० वर्ष माघ सुदि १३ सोमे श्रीश्रीवशे सा० जगडू भार्या शांति सुत सा० लटकण भार्या ललादे अंअंचलगच्छे सिद्धान्तसागरसूरीणामुपदेशेन श्रीसम्भवनाथ बिंब कारितं प्रतिष्ठितं असंधेन स्तंमतीर्थे । सम्बत् १५६० वै० २०३७ सा० तुला मा सलखू पुत्र नीरूलेन भा० नारिंगदे प्रभोला हुंगर, भाऊ जलादि कुटुम्बयुतेन श्रीश्रेयांसबिच का०प्र० तपा श्रीहेमविलाससूरिभिः । (२७६) सम्वत् १५६३ वर्षे वैषाख सुदि ३ दिने श्रीमालशातीय भांडीया गोत्री (वे) सा० अजिता पुत्र सा० लाखा भा० अटी सुश्राविकया श्रीचन्द्रप्रभबिंब कारितं स्वपुण्यार्थ प्रतिष्ठितं खरतरगच्छे अंजिनसमुद्रसरि पट्टालंकार श्रीजिनहससूरिभिः । कल्याणं भूयात् महासुदि १५ दिने । २७२. श्रीअन्तरिक्ष पार्श्वनाथ मंदिर सिरपुर २७३. शांतिनाथ जैनमंदिर भींडीबाजार बम्बई २७४. श्रीगोडी पार्श्वनाथ जैनमंदिर पायधुनि बम्बई २७५. जैनमंदिर पांचोरा २७६. गोडी पार्श्वनाथ मंदिर पायधुनि बम्बई "Aho Shrut Gyanam"
SR No.009681
Book TitleJain Dhatu Pratima Lekh Part 1
Original Sutra AuthorN/A
AuthorKantisagar
PublisherJindattsuri Gyanbhandar
Publication Year1950
Total Pages144
LanguageHindi
ClassificationBook_Devnagari & History
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy