SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ जैन-धातु प्रतिमा लेख ५१ (२२८) सम्बत् १५३४ वर्षे पोष व.६ रवी प्राग्वाट् ज्ञा० सा० चांभा० चांपलदे पु.२ महिराज धना भार्या डाहाका पु० अंबा श्रे० श्रीधर्मनाथबिंब का० प्रा० लहुतपापचे श्रीलक्ष्मीसागरेण । (२२२) सम्वत् १५३४ वर्षे वैषाख सुदि ३ मोमे प्राग्वाट्नातीय दीपा भा० हांसलदे पुत्र जवादेन भा० रोहिणि पु. डामर डुगरादि कुटुम्बयुतेनस्वश्रेयोश्रीनमिनाथबिंब कारितं प्रतिष्ठितं भीश्रीसोमसुन्दरसूरि सन्ताने तपागच्छे श्रीलक्ष्मीसागरसरिभिः । मादडमामे। (२३०) सवत् १५३४ बर्ष महा सुदि १३ शुक्रे श्रीश्रीमालज्ञातीय दो. वीसल भार्या वील्हणदे सुत दो० भीकाकन भार्या सोही कुटुम्बस्वपितृ श्रयसे नमिनाथबिंब कारितं प्रतिष्ठितं पिपल गच्छे शालिसूरिभिः सपत् १५३४ वर्ष ज्येष्ठ शुदि १. दिने चोपडागोत्रे स • करमा पुत्र देल्हाकेन भार्या देल्हणदे पुत्र देवादिपरिवारसहितेनस्वयसे श्रामुनिसुव्रतबिंब कारितं. खरतरगच्छे श्रीजिनभद्रसृरिप' श्रीजिनचन्द्र सूरिभिः। (२३२) संवत् १५१६ वर्षे शुदि १ दिने गुरौ तातहगोत्र १० लध्धा पुत्र साहा भार्या नगराज पुत्र नाखू युतेन स्वपुण्यार्थ श्री शीतलनाभिवं कारापिनं प्रतिष्ठितं ककुदाचार्यसन्ताने श्रीकक्कसूरिपट्टे श्रीदेवगुप्तसूरिभिः । २२८. अादिनाथ जैनमंदिर भायखला बंबई २५९. पुराना जैनमंदिर नासिक २३०. शांतिनाथ मंदिर भीडी बाजार बम्बई २३१. ... ... ... .." २३०. ... "Aho Shrut Gyanam"
SR No.009681
Book TitleJain Dhatu Pratima Lekh Part 1
Original Sutra AuthorN/A
AuthorKantisagar
PublisherJindattsuri Gyanbhandar
Publication Year1950
Total Pages144
LanguageHindi
ClassificationBook_Devnagari & History
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy