SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ जैन-धातु प्रतिमा लेख (६६) संवत् १५०१ जे० शु० १०.. देपा भार्या देल्हणदे पुत्री हासू श्राविकयाश्रेयोर्थ श्रीअभिनन्दनबिंबं कारितं प्र० तपागच्छे श्रीसोस सुन्दरसूरि ( सोमसुन्दरसूरि ) मुनिसुन्दरसूरिभिः । (६७) संवत् १५०१ वर्षे माघ शुदि ६ गुरौ ऊ० पालडेचागोत्रे साह नील्हा भा०तारादे पुत्र धमा भायो नायकदे पुत्र कुन्भ देपाल सहि । प्रात्म श्रे० श्रीशीतलनाथविः का०प्र० बडा श्रीनायकचन्द्रसूरिभिः । (८) ___ संवत् १५०३ पोषे शु० प्राग्वाटज्ञातीय व्य० वरश्यंग भार्या भरमादे सुत बदरू श्रावकेन भार्या माधू सुत जगा श्रेयार्थं श्रीसंभवनाथविवं कारितं प्रतिष्ठितं तया श्रीजयचन्द्रसूरिभिः। प्तांडरवास्तव्य । ( 66 ) संवत् १५०३ वर्षे माघ शुदि १४ सोमे कुमारदेव्या सुपुण्याय श्रीपार्श्वनाथबिंबं कारितं श्रीजाल्लोघरगच्छे भद्ररत्नसूरि माणिकसरिभिः शिष्यैः प्रतिष्ठितं । (१००) संवत् १५०४ वर्षे ज्येष्ठ शुदि हरवौ श्रीकोरंटगच्छे उपकेशज्ञातीय साह सालिंग भार्या मूलयरि पुत्र चांपाकेन भार्या धर्मिणसहितेन पितृमानिमित्तं महावीरबिंबं कारितं प्र० भावदेवसरिभिः । १६. जैनमंदिर इतवारी नागपुर ६७. शांतिनाथ जैन मंदिर दादर बंबई १८. लोंकागच्छीय जैनमन्दिर बालापुर ६६. अनन्तनाथ जैनमन्दिर काथाबाजार बंबई ५००. लोकागच्छोय जैनमन्दिर बालापुर "Aho Shrut Gyanam"
SR No.009681
Book TitleJain Dhatu Pratima Lekh Part 1
Original Sutra AuthorN/A
AuthorKantisagar
PublisherJindattsuri Gyanbhandar
Publication Year1950
Total Pages144
LanguageHindi
ClassificationBook_Devnagari & History
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy