SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ जैन-धातु प्रतिमा लेख ( ८३ ) सम्बत् १४९३ ज्ये० शुदि १० प्राग्वाट प० अभयसी भा० सलखणदे पुत्र हेमा भा० मही पुत्र प० पाताकेन भा० अधू सुत नाथाद कुटुम्बयुतेन स्वमातृपितृश्रेयसे श्रीसंभवनाथवित्रं कारितं प्रतिष्ठितं श्रीसूरिभिः ( ८४ ) सम्वत् १४६५ वर्षे ज्येष्ठ सुदि १४ बुधे ३ ज्ञा० पूर्णिमापक्षे काश्यपगोत्रे सा० उदा भा० काउ पु० कूपाकेन भा० रूपिणि भ्रातु प्र० भोजासहितेन मातृपितृस्वश्रयसे श्रीमुनिसुव्रतविम्बं का प्रय श्री सूरिभिः । ( ८५ ) " सम्वत् १४६५ वर्षे ज्ये० सुदि १४ बुधे उ० ज्ञाः पूर्णिमाप क्षे काश्यप गो० सा० उदा भायी काउ पु० कूपाकेन भा० रूपिणि भ्रातृपु० भोजासहितेन मातृपितृस्वश्रेयस श्रीमुनिसुव्रतत्रिं क'० 身 श्रीसर्वसूरिभिः (-5) सम्वत् १५६६ वर्षे फागु सुदि २ शुक्रे श्रीश्रीमालज्ञानीय मं० कड्या भार्या गडरी पुत्र श्र पर्वतेन भा० अमरीयुतेन श्रीचगच्छेश श्री शीतलनाथविनं मातुश्रेयसे श्रीश्रीजयकीर्तिसूरीणापमदेशेन कारितं प्रतिष्ठितं श्रीरसिंह मूरिभिः १६ f ८३ महावीर स्वामी जैनमन्दिर पायधुनि बंबई ८४. जैनमन्दिर कारंजा ८५. ८६. गोडीजी पार्श्वनाथ जैनमन्दिर पायधुनि बंबई "Aho Shrut Gyanam"
SR No.009681
Book TitleJain Dhatu Pratima Lekh Part 1
Original Sutra AuthorN/A
AuthorKantisagar
PublisherJindattsuri Gyanbhandar
Publication Year1950
Total Pages144
LanguageHindi
ClassificationBook_Devnagari & History
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy