SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ जैन-धातु प्रतिमा लेख (७०) सम्बत् १४७३ वर्षे माघ सुदि पांचम (?मी) दिने थलपूरीयगोत्रे सा० गाजा पुत्र सा० मोला.... देवाम्म श्रे श्रीशांतिनाथविध का० प्र० धर्मघोषगच्छे श्रीरत्नसागरसूरिभिः। (७१) सम्वत् १४५८ वर्षे वैशाख सुदि ६ दिने प्रावाटजातीय ५० अता भार्या सरसइ सु० श्रे० लीबा भा० लखमादेउवइ श्रे० वेलायां पागोनराधो (?) देवड़देनामः देव भा० देवड़दे एतैर्विद्यमान निजमातृ श्रीश्रेयांस (नाथ)बिंब कारितं श्रीसोमसुन्दरसूरिभिः प्रतिष्ठिां । सम्वत् १४७८ वर्षे वै० शु० ६ दिने प्राग्वाटजातीय सा० हाता सु० श्रे० माडण भार्या माणिकदे महगलदे सुत डूगर भा......गरेरण श्रेयसे सुविधिनाश्रबिंब कारिनं प्रतिष्ठित तपागच्छे हेभसुन्दरसूरिभिः । (७३) सम्वत् १४७५ वर्षे ज्येष्ठ वदि ११ रवौ दिने श्रे० र णा भार्या मद्य सुत ठ० नगकेन स्वभगिनीश्रेयो) श्रीपार्श्वन विवं कारित प्रतिष्ठितं श्रीमत्तपागच्छमंडन श्रीसोमसन्दरसूरिभिः । ७०. आदिनाथ जैनमन्दिर भायग्नला बम्बई ७१. महावीरस्वामी जनमन्दिर पायधुनि बम्बई ७२. गाडीजी पार्श्वनाथ जैनन्दिर पायधुनि बम्बई ७३. खरतरगच्छीय बा मन्दिर नृलापट्टो कलकत्तः "Aho Shrut Gyanam"
SR No.009681
Book TitleJain Dhatu Pratima Lekh Part 1
Original Sutra AuthorN/A
AuthorKantisagar
PublisherJindattsuri Gyanbhandar
Publication Year1950
Total Pages144
LanguageHindi
ClassificationBook_Devnagari & History
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy