SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ ( २४ ) तिहूणपाल : भार्या रूपल सहिता जैन-धातु प्रतिमा लेख श्री प्रश्न वा० १३६६. ...पित्रोः श्रेयार्थ श्रीश्राणदसूरि श्रीहेमप्रभसूरिभिः बृहद्गच्छेः । ( २५ ) सम्वन १३६६ वर्षे ज्येष्ठ वदि १३ शुक्रे पितृ महं वयजल मातृ जसदे श्रेयार्थं सामतं...ऽ सिंह प्रभृति पुत्रैः ह० साल्हा शांतिनाथ बिम्बं कारापितं प्रतिष्ठापितं च ॥ श्री ॥ ( २६ ) सम्वत् १३७३ वर्षे वैपाख सुदि १२ श्रीश्रीमालज्ञा० भ्रातृ देवसी श्रेयसे... श्रीपार्श्व... प्र. गुणाकरसूरि. ...t (२७) सम्वत् १३७५ प्राग्वाटज्ञातीय श्रे० आमउं...द्र भार्या रत्नादेव (? वी) पुत्र सहजा देपाल... श्रीशान्तिनाथ... का० हेमप्रभसूरिभिः || प्र० भद्द डहिया । ( २८ ) सम्वत् १३७६ वर्षे अषाढ़ सुदि... गुरौ श्री नाणकाष्ट कर्मसीह भा० रूपदे पुत्र अभयपाल श्रेयसे भ्रातृ रावणेन श्रीपार्श्व का० प्र० सिद्धसेन सूरिभिः । २४. जैन श्वे० मंदिर नागपुर (म.प्र) २५. प्राचीन जैन मन्दिर लालबाग बंबई २६. जैन मन्दिर भाव २७. गोड़ीजी मन्दिर पायधुनि बंबई २८. "Aho Shrut Gyanam"
SR No.009681
Book TitleJain Dhatu Pratima Lekh Part 1
Original Sutra AuthorN/A
AuthorKantisagar
PublisherJindattsuri Gyanbhandar
Publication Year1950
Total Pages144
LanguageHindi
ClassificationBook_Devnagari & History
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy