SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ [१०२ ] रयणा पुत्र सा० मूलकेन जा० रत्नाई नांगू पुत्र रिक्खा तत्पुत्र ऊदा सूदा प्र० परिवारयुतेन श्रीपार्श्वनाथविषं कारितं प्रतिष्ठितं च श्रीखरतरगछे श्री जिनजसूरि. पट्टे श्री जिनचंद्रसूरिजिः ॥ [2426] ॥ संवत् १५३६ व० [फा० सुदि २ दिने चोपड़ाकूकड़ागोत्रे स० लाला जाय लीलादे पुत्र रत्नपाला निघेन जार्या वाढदादे पु० देवदसादि पुत्र परिवार स० श्रीकेण श्रीश्रजितनाथ बिंबं कारितं प्रतिष्ठितं श्रीखरतरगच्छे श्री जिननद्रसूरिपट्टे श्री जिनचंद्रसूरिभिः ॥ श्रीजेसलमेरो ॥ चोपण प्रतिष्ठायाः || [2427 ] सं० १५३६ वर्षे फा० सुदि ३ दिने ऊकेशवंशे जणसाली सा० रहिया जाय रूपिणि पु० सा० शिपरेण जाय पाई युतेन श्री कुंथुनाथविवं कारितं श्रीखरतरगच्छे श्री जिनचंद्रसूरिपट्टे श्री जिनचंद्रसूरिनिः प्रतिष्ठितं ॥ [2428] ॥ सं० १५३६ वर्षे फागुण सुदि ३ दिने ऊकेशवंशे कूकड़ा चोपड़ागोत्रे सं० लावण जाय लबमादे पुत्र सा० सदणकेन जार्या श्राव सोहागदे पुत्र सामंता परिवारयुतेन श्रीयादिनाथवित्रं कारितं प्रतिष्ठितं श्रीजिनजप्रसूरिपट्टे श्रीजिनचंद्रसूरिजिः शिष्य श्रोजिनसमुद्रसूरिजिः श्री श्री नमः ॥ [2420 ] ॥ संवत् १५६३ वर्षे चैत्र वदि ५ शुक्रे श्रीश्रीमाल झा० मं० देवा सुत म० सहिजा "Aho Shrut Gyanam"
SR No.009680
Book TitleJain Lekh Sangraha Part 3
Original Sutra AuthorN/A
AuthorPuranchand Nahar
PublisherPuranchand Nahar
Publication Year
Total Pages374
LanguageHindi
ClassificationBook_Devnagari & History
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy