SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ [ ७५ ] सिंघा जार्या सुहागदे पुत्र म० माला सुश्रावकेन पितृ सिंहापुष्यार्थं श्री आदिनाथविवं कारितं प्रतिष्ठितं खरतरगष्ठे जिनजप्रसूरिजिः ॥ [2314] ॥ सं० १४९८ वर्षे फाल्गुणवदि १० सोमे घोसवंशे चंडालियागोत्रे सा० बीदलसंताने सा० रेवा जाय माहिषि पुत्र मांडण जांडाच्यां श्रीसुमतिबिंबं कारि० प्र० श्रीकृष्णपिंग [] श्री जयसिंह सूरिश्रम्ये श्रीनयचंद्रसूरिनिः ॥ [ 2315] सं० १४९००फा० ० ० प्रा० ज्ञा० स० मांडण जा० माध्दपदे सुत पासा जा० वरजू सुत स० वस्ताकेन पितृव्य कोलाकेन जा० मटकू स्वजा० अरथूकुटुंबयुतेनात्मश्रेयसे श्रीसंजवनाथवित्रं तपा श्री सोमसुंदरसूरी यामुपदेशेन का० प्र० श्री सोमचंद्रसूरिनिः ॥ [2316] ॥ सं३ १५०० वर्षे .....म (माघ) सु० ए सोमे सांडशाखार्या सा० ऊढ़ा जा० पूनादे पु०बियाकडूयासादाकेन चातृपितृनिमित्तं धर्मनाथवियं का० प्र० पूर्णिमाप० श्री. जयजद्रसूरिजिः ॥ शुजं जवतु ॥ तस्य दे [2317] संवत् १०१ वर्षे ज्येष्ठ १० खौ श्री अंचलगनेश श्रीजय केसरीसूरीणामुपदेशेन श्रीककेशवंशे लालनशाषायां सा० हेमा जाय हीपादे पुत्र सा० जयवभाव केण जयतलदे आर्या सहितेन स्वश्रेयसे श्रधर्मनाथबिंबं कारितं स्वभाव कैः प्रतिष्ठितं ॥ "Aho Shrut Gyanam"
SR No.009680
Book TitleJain Lekh Sangraha Part 3
Original Sutra AuthorN/A
AuthorPuranchand Nahar
PublisherPuranchand Nahar
Publication Year
Total Pages374
LanguageHindi
ClassificationBook_Devnagari & History
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy