SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ [६] 122741 सं० १४३० वर्षे उपकेशज्ञातीय श्रेण रहिया ना० रही पु० रूपाजाहणजोगाषेतू एनिः पितुः श्रे० विंग का प्रतिष्ठितं श्रीदेवगुप्तसूरिजिः ॥ _[2275] सं० १४३३ वैशाखशु० ६ शनो श्रीवृहले उपकेशज्ञात व्या षीमा ना कमणि मु तेजसीषेतसीहयोनिमित्तं घ्राण पूना तेन श्रीविमलनायबिंब कारितं प्रतिष्ठितं श्रीनरदेव. सूर्शिनः ॥ [2278] सं० १४३४ वर्षे वैशाखव० ३ (?) बुधे उकेश ........ मातृक.......श्रीयादिनाथ का श्रीधर्मतिलकसूरीणामु श्रीधन तिलकसूरीणा .......... [22771 सं० १४३६ वर्षे वैशाखबदि ११ सोमे उपकेशज्ञा० पितृ पाखला मातृ वुडीश्रेयसे सुत श्रासधरेण श्रीवासपूज्यविंब कारितं आंचलगछे सूरीणामुपदेशेन प्रा श्रीसूरिनिः ॥ [22781 सं० १४०० वर्षे पोषसुदि १५ बुये श्री । स । ज्ञातीय पित नामा नामलदेश्रेयसे सुण . सादाकेन श्रीपार्श्वनाथपंचतीर्थी कारापिता प्र० विद्याधरगजे प्र० प श्रीगुणप्रसूरि (निः) [2279] सं० १४४५ वर्षे फा० वदि १० र श्रीवृहमने श्री [प्राण ] ग्वटज्ञातीय श्रीरत्नाकर सूरिणा नार्या साऊ सुत० धीणकेन बातृधारानिमित्तं श्रीमुनिसुवतस्वामिावि कारितं प्रतिष्ठितं वडगला आचार्येन । "Aho Shrut Gyanam"
SR No.009680
Book TitleJain Lekh Sangraha Part 3
Original Sutra AuthorN/A
AuthorPuranchand Nahar
PublisherPuranchand Nahar
Publication Year
Total Pages374
LanguageHindi
ClassificationBook_Devnagari & History
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy