SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ [६४] [2250] सं० १३७४ माधवदि गुगै प्रा० श्रेण श्रासचंड नार्या पास्त्रण मातृपितृश्रेयोर्थ सुत ननसामाकेन श्रीमहावीर कास्तिं शालिकर्मा तिमकसूरिनिः ॥ [2251] सं० १३८४ वर्षे माघसुदि ५ श्रीकोरेटकगठे श्रावक कर्मण जार्या वसलदे पुत्र जाचा. केन म्रातृव्य नाग [पतृ कर्मणनिमित्तं श्रीमहावीरबिवं कारित प्रतिष्ठितं श्रीवज्रसूरिनिः ।। [2252] सं० १३७५ ज्येष्ठव० ४ बुध केकड़ा प्रमिला पितृ पोरिए रामामाबखाकालसदेव्योः श्रेण सुत माजणेन श्रीसूरीणामुपदेशेन श्रीश्रादिनाचिंबं कारितं ॥ [2253] ॐ ॥ सं० १३७६ वर्षे ज्येष्ठव० ५ सोमे श्रोऊएसगछे वप्पनागगोत्रे गोव्हा नार्या गुणादे पुत्र मोखटेन मातृपित्रोः श्रेयसे सुमतिनाथवि कारितं प्र० श्रोककुदाचार्यसं० श्रीकक्कसूरिनिः॥ [2254] सं० १३० वर्षे वैशाखसुदि १५ शनौ श्रीणाणकोयगळे श्रेजोमा जाप सोहिणी पुरा आंबड़ जाण शृंगारदे पितृश्रेयसे श्रीशांतिनाबिंब कारित प्र० श्रीसिद्धसेन सूरिभिः ।।. [2255] सं० १३७७ महं रजड नाए रयणादे पु० जदाकेन श्रीशांतिनाथविध मातृपितृश्रेयसे कारितं चैत्रगछे श्रीश्रामदेवसूरिजिः प्रतिष्ठितं ॥ "Aho Shrut Gyanam"
SR No.009680
Book TitleJain Lekh Sangraha Part 3
Original Sutra AuthorN/A
AuthorPuranchand Nahar
PublisherPuranchand Nahar
Publication Year
Total Pages374
LanguageHindi
ClassificationBook_Devnagari & History
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy