SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ [40] (३२) हि सुपार्श्वज (जि) नस्य नित्यं ३४ रविचंद्रधगसुतसौम्यगुरुशनसः शनिराहुशिखिप्रमुखाः । दित्रियास्सततं मम हर्षयुताः प्रदिशं त्वयि जगन जवत ३५ क्षेत्राधीश्वरयोगिनीजनग ( ३३ ) ः सिद्धैः समाराधितो ध्यातो देवगणैस्तथा सुनिगणैः कार्यार्थिजिः सर्वदा । साम्राज्यार्थ करश्चतुर्भुजधरः खड्गादिशस्त्रैर्जरः श्रीसंघस्य सुखं ददातु सततं श्री माणिको ३६ (३४) होण्यां चाखिलदेवता गजमुखाः क्षेत्राधिपा जैरवा योगिन्यो बटुकाश्च सिद्धवि. तरः पैशाचकाश्चंटकाः । श्रन्ये चरखेश्वरा मृतपगा वेतालनृतमहाः सानंदाः प्रदिशंतु मंगलन (३५) रं संघस्य मे सत्वरं ३७ यासां संस्मरणा जयंति सकलाः संपणा देदिनां याः सर्वा सुरवंदितास्त्रिजयतामाधारनृताश्च याः । संघस्याप्य खितस्य दुःख निवई कुतु दूरं सदा ( ३६ ) श्रीमठासन देवताः सुनयनाः संपूर्णचंद्राननाः ३८ जयठारवचंद्रास्पा सूर्यकांति समप्रजा । सुखाय से च संघस्य नूयाच्छ्री शांतिदेवता ३५ यावद्विष्णुपदं ध्रुव स्थितियुतं व ( ३७ ) वर्त्ति तेजोनिधी यावश्चंद्र दिवाकरौ दिविसरो यावद्धरित्रीधरौ । यावति घरांबु वह्निखमरुद्धाराधरामंडलं यावतावदिदं प्रमोदजरयं चैत्यं चिरं तिष्ठतु ४० येषां लग्नं द्रव्यं यैश्वे. (३०) यं कारिता प्रतिष्ठान । तेषां कुलस्य नित्यं वृद्धिर्भुयान यशसोः ४१ सुवृष्टास्संतु जलदाः सुवातास्तु वायवः । बहुधान्यास्तु पृथिवी सुस्थितोस्तु जनोखिल: ४२ सर्वेपि सं "Aho Shrut Gyanam"
SR No.009680
Book TitleJain Lekh Sangraha Part 3
Original Sutra AuthorN/A
AuthorPuranchand Nahar
PublisherPuranchand Nahar
Publication Year
Total Pages374
LanguageHindi
ClassificationBook_Devnagari & History
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy