SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ [३४] (४) सुगुणाकारिता श्रीलाषण नार्या क्षषमादे श्राविकया प्रतिष्ठिता श्री जेसलमेरु (५) महादुर्गे श्रीवयरसिंह विजयराज्ये श्रोखरतरगच्छे श्रीनवांगवृत्तिकारश्रीअन्नय (६) देवश्रेयोर्थ प्रकटी कारिता अनयदेवसूरिसंताने 'श्री जिन जयसूरिसुगुरुराज्ये ॥ पंचतीर्थयों पर। [2147] सं० १२०७ ज्येष्ठ वदि... गुरौ देवंग पद्मी श्राविकाच्या स्वश्रेयसे प्रतिमा कारिता प्रतिष्ठिता च श्रीदेवसूरिनिः॥ 2148] ॥ सं० १५० वर्षे मार्गशीर्ष सु० ६ दिने जकेशवंशे साधुशाखायां प० जता नार्या जा. म्हणदे पुत्र सा० सदा श्राद्धेन ना० सहजलदे पुत्रहापायावरयुतेन श्रीसुमतिविबं कारितं प्रतिष्ठितं श्रीखरतरगछे श्रीजिनराजसूरिपट्टे श्रीजिनजप्रसूरियुगप्रवरागमैः ॥ कल्याणमस्तु [2149] सं० १५१५ वर्षे माघ सुदि १४ श्रीश्रीमाल ज्ञाग व्या जीखर सुत हीरा नाग श्री हरखू सुत जानाकेन पित्रोः श्रेयसे श्रीधर्मनाथबिंचं का पूर्णिमापके श्रीराजनिलकसूरीणा. मुपदेशेन प्रतिष्ठितं ॥ [2150] सं० १५२५ वर्षे पौग सु० सा वणू सु सा पार [2151] ॥ संवत् १५५१ वर्षे वैशाख वदि ६ शुक्रे । सागवाडावास्तव्य प्राग्वाट झातीय वृद्धशाखायां मंत्र वीसाकेन जा टीबू सुत मं० विरसालोलादेढाचांदाप्रमुखकुटुंबयुतेन स्वश्रे. यसे श्री सुमतिनाबि कारितं श्री आनंदविमल सूरितिः प्रतिष्ठितं ॥ "Aho Shrut Gyanam"
SR No.009680
Book TitleJain Lekh Sangraha Part 3
Original Sutra AuthorN/A
AuthorPuranchand Nahar
PublisherPuranchand Nahar
Publication Year
Total Pages374
LanguageHindi
ClassificationBook_Devnagari & History
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy