________________
[१०]
पट्टक ०२
[2117] * संवत् १५१७ वर्षे ज्येष्ठव दि ४ दिने श्रीचाचिगदेवविजयराज्ये गणधरगोत्रे जगस) पुत्रनाथू तत्पुत्र सं० सच्चराजनार्या संघविणि सिंगारदे पुत्र सं० धरमा सं० जिनदत्त देवसो नीमसी पौत्र लापा रिणम देवा अमरा ज़जणा सूग सामलादिपरिवारयुतेन श्रीशत्रुजयगिरनारावतार पट्टिका खनार्या सिंगारदे पुण्यार्थ श्रीशत्रुजय गिरनारावतार पट्टी कारिता । प्रतिष्ठिता श्रीखरतरगचे श्रीजिन जप्रसूरिपट्टाखंकार श्रीजिनचं सूरिनिः । आखात्रीजदिने लिखितं ॥
पट्टक नं०३
[2118 ] संवत् १५१७ वर्षे वैशाष सुदि १७ दिने गणधरगोत्रे साप नाथूपुत्र सं० पासम नार्या प्रेमलदे पुत्र संग जीवंदसुश्रावकेण पुत्रसधारणधोराप्रमुखपरिवारसहितेन निजमात्राप्रेमलदे पुण्यार्थ नंदीश्वरपट्टिका कारिता प्रतिष्ठिता श्रीखरतरगचे श्रीजिन नमसूरिपट्टे श्रीजिनचंच. सूरिजिः । वा कमलगजगणिवराणां शिष्य उत्तमलानगणिः प्रणमति ॥
पट्टक नं०४
[2119] संवत् १५१७ वर्षे ज्येष्ठ मासे प्रथम चतुर्थे दिने श्रीचाचिगदेवविजयराज्ये गणधरगोत्रे सा गजसी पुत्र नाथू तत्पुत्र संघवी सत्ता तत्पुत्र सं० धना जिणदत्त नेतसी जीमसी सुश्रावकैः गोरी हांसू लाखा देवारिणम अमरा सजणा सूरा सामलादि प्रमुख परिवार
**G.O. S. No 18. + G.0. S. Vo 15.
"Aho Shrut Gyanam"