SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ सं० १५१७ वर्षे माघ सु० ५ बुधे ऊकेश शुन गोत्रे श्रे० आसधर पुत्र श्रे० पूनड़ जाय फती पुत्र सा० करमणेन जार्या कर्माद धर्म पुत्र सा० समरा जार्या सहजलद सुत तेजावि कुटुम्बयुतेन श्री प्रथम तीर्थंकर विवं कारितं प्रतिष्ठितं श्री सूरिजिः । श्री सिद्धपुर वास्तव्य ॥ सं० १५३२ फा० सुदि श्री ( ६५ ) [1336] --- [1837 ] संजवनाथ चित्रं श्री संरग जहारक श्री 1 [1328] सं० १५३४ वर्षे मा० सुदि ५ सोमे श्री उपकेश वांज गोत्रे । सा० वा जा० वोरिषि पु० सा० सच्चू जा० लषमाद मातृपितृ पु० यात्म पु० श्री कुंथुनाथ विं कारापितं श्री मलधर ग० प्र० श्री गुण विमल सूरिजिः ॥ [1339] सं० १५३६ वर्षे फागु०सु० २ रवौ श्रोसवाल धामी गोत्रे सा० पदमा जाय प्रेमलदे जोला जा० जावलं पु० देवराज युतेन स्वपुण्यार्थं श्री विमलनाथ बिंबं कारापितं प्र० ज्ञानकीय गठे श्री धनेश्वर सूरिजिः ॥ सारो བྷུ॰ ---- - [1840] संवत् १५३६ वर्षे फागुण सु० ३ तइट गोत्रे सा० सीधर पुत्र गुरपतिना जा० गरलदे ० सहसा पुनि जार्या साग्दे पुत्र करमसी पाज युतेन श्री कुंथुनाथ बिंबं निज पुष्पार्थं कारितं प्र० नमदाल गछे श्री देवगुप्त सूरिजिः । 1 [1341] सं० १५३६ वर्षे [फा० सू० ३ दिने ऊकेश रा गोत्रे सा दूल्हा पुण्यार्थ पुत्र सा० राज तद् चातू ली युतेन श्रो नमिनाथ बिंबं का० प्र० श्री खरतरग श्री जिनजड सूरि पट्टे श्री जिनचन्द्र सूरिनिः ॥ श्री ॥ १७ ---- "Aho Shrut Gyanam"
SR No.009679
Book TitleJain Lekh Sangraha Part 2
Original Sutra AuthorN/A
AuthorPuranchand Nahar
PublisherPuranchand Nahar
Publication Year
Total Pages356
LanguageHindi
ClassificationBook_Devnagari & History
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy