SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ ( 0 ) उना-काठियावाड़। जैन मन्दिर-शाहबाला वाग। शिला लेख। [1706] * १। ॐ स्वस्ति श्री संग १६५५ वर्षे कार्तिक वदि ५ बुध । येषां जगगुरूणां संवेगवैराग्यलोजाग्यादिगुणगण३। श्रवणात् चमत्कृतैर्महाराजाधिराज पातिसाहि श्री अकबरालि. ४। धानः गूर्जरदेशात् दिल्लीमएफने सबहुमानमाकार्य धर्मोपदेशा५। कर्णनपूर्वकं पुस्तक कोशसमर्पणं मावनिधानमहासरोमव्यव६। धनिवारणं प्रतिवर्ष पाएमासिकामारिप्रवर्तनं सर्वदा श्री शत्रुजयतीर्थे मुं। डकानिधानकरनिवर्तनं जीजियानिधानकरकर्त्तनं निजसकलदेशे दा। पमृतं स्वमोचनं सदैव बूंद(?)ग्रहण निवारणं सत्यादिधर्मकृत्यानि सकल. ए। लोकप्रतीतानि कृतानि प्रवत्त तेषां श्री शत्रुजये सकल देशसंघयुतकृत. १७। यात्राणां जाउपदशुक्कैकादशीदिने जातनिर्वाणं शरीरसंस्कारस्थानासन्न११। कलितसहकाराणां श्री हीरविजय सूरीश्वराणां प्रतिदिनं दिव्यनाथनाद१। श्रवण दीपदर्शनादिकै यत्स्वजावाः स्तू रसहिताः पापुकाः कारिताः पं० १३ । मेघेन जार्या खामकी प्रमुखकुटुम्बयुतेन प्रतिष्टिताश्च तपागाधिराज - १४। हारक श्री विजयसेन सूरिनिः जा श्री विमलहर्षगणि उ० श्री कल्याण१५। विजय गणि उप श्री सोमविजय गणिनिः प्रणतानव्यजनैः पूज्यमानाश्चि. १६। रं नंदंतु ॥ लिखिता प्रशस्तिः पद्मानन्दगणिना। श्री उन्नतनगरे शुनं नवतु ॥ jottiin etten उना' का प्राचीन नाम उन्नत नगर था। यह शिलालेख मन्दिर के ७ देहरी में पश्चिम तर्फ से पहली देहरीका है। "Aho Shrut Gyanam"
SR No.009679
Book TitleJain Lekh Sangraha Part 2
Original Sutra AuthorN/A
AuthorPuranchand Nahar
PublisherPuranchand Nahar
Publication Year
Total Pages356
LanguageHindi
ClassificationBook_Devnagari & History
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy