SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ ( १६० ) ज्ञातीय राउत महणसिंह जक्तिवसन वादमध्यात् । श्री महावीर देव बिंबं प्रति ग्राम ४ पालसु दत्ताः यस्य भूमि तदा फलं ॥ से० रायपाल सुत रावनिकु महाजन कुरुपाल विना धिय सारिवर्दि ॥ +4 (5) 8+ अआर । श्री पावनयजी का मन्दिर । प्रशस्ति । [1717] श्री ह गणेश १। ॐ नमः श्री पार्श्वनाथाय । २ | श्री मेद मुनीन्द्र गुरुभ्यो नमः ॥ स्वस्ति श्री पार्श्वनाथांचं तुष्टि ३ | हेतु स्मृतौ सतां । यो विश्वत्रय विख्यातां तावष्टिप्रदो मम ॥ १ ॥ ४ । श्रीमद्विकमतः संवत् । मुनिवाजी रसेन्दुके । १६७७ । वर्षे वैशाष मा वृद्धिपर्क दिने ॥ २ ॥ श्रयायां तृतीयायां रोहिणीस्थे ... वां | .... ६ । जवे एवं सर्व शुनेस्ते । जीर्णः प्रसाद उद्धृतः ॥ ३ ॥ श्री मत्पार्श्व जिनेन्द्रस्य कट्या | फल देत । श्रीमत्यात्मज पुर्य्यां च धुर्यायां तीर्थ संसदि ॥ ४ ॥ श्री श्री ८ | मालीकुजांनोधि । चान्द्रेय सितकीर्त्तिना । दोसी श्री श्री जीवराजह्न सुनेए । नः गुणशालिना ॥ ५ ॥ सद्धर्मचारिणा हर्षादुन्नतपुरवासिना । श्रीम१० | कुंवरजी नाम्ना सद्द्रव्यस्थ व्ययेन च ॥ ६ ॥ साहाय्यी संघस्य ११ | गुरुदेव प्रसादतः | जाता कार्यस्य संसिद्धिः । पुण्येः किं किं न सि १२ । इति ॥ ७ ॥ श्रीमत्तागणाधीश श्री दीरविजय प्रतोः । पढे श्री विजय १३ । : सेन | सूरि परमजाग्यवान् ॥ ८ ॥ तत्पदेऽनि विराजति । सुगुने श्री २४ | विजयदेव सूरीन्द्रं । निष्यन्नोयं पुष्यः । प्रासादवरश्विरंजीयात् ॥ ७ ॥ तस्य द "Aho Shrut Gyanam"
SR No.009679
Book TitleJain Lekh Sangraha Part 2
Original Sutra AuthorN/A
AuthorPuranchand Nahar
PublisherPuranchand Nahar
Publication Year
Total Pages356
LanguageHindi
ClassificationBook_Devnagari & History
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy