SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ ( ११ ) चौवीसी पर | [1479] ॥ संवत् १५०५ वर्षे वैशाख सुदी ६ श्री उपकेश ज्ञातीय प्रादित्यनाग गोत्रे सा० ठाकुर पु० सा० भणसी जा० पणश्री पु० सा० साधू जा० मोहश्री पु० श्रीवंत सोनपाल जिखू एतैः पित्रोः श्रेयसे श्री अजितनाथ चतुर्विंशतिपट्टः कारापितः । श्री उपकेशले श्री ककुदाचार्य संताने प्रतिष्ठितः । जहारक श्री सिद्ध सूरिः तत्हालंकारदार जहारक श्री कक्क सूरिजिः ॥ बः ॥ [1480] ॥ सं० १५११ वर्षे माघे शुदी ५ गुरू श्री श्रीमाल ज्ञातीय व्यवहीता सुत व्यव कर्मसीह जाय कस्मीरदे सुत सायरकेन जार्या मेथू सहितेन पितृमातृश्रात्मश्रेयसे श्री कुंभु नाथ चतुर्विंशतिपट्टः कारितः श्री पूर्णिमापके चहारक श्री राजतिलक सूत्रीणामुपदेशेन प्रतिष्ठितम् ॥ श्री वासुपूज्यजी का मंदिर - मोती कटरा । पञ्चतीर्थी पर | [1481] ॥ संवत् १४९६ वर्षे वैशाख सु० १२ गुरु बाहखा गोत्रे सं घेल्दा पुत्र स० दया डीडा पुत्र स० जादा सादा जार्या रू० डीडानिमित्तं श्री सुविधिनाथ विधं कारितं प्रतिष्ठितम् तपागछे जहा ( रक ) श्री पूर्णचंद सूरि पट्टे श्री हेमहंस सूरिजिः ॥ चौवीसी पर । [1482] ॥ जं ॥ [सं० १२०१ वर्षे *१५ व० ६ बुधे लोढ़ा गोत्रे सा० दरिचन्दसन्ताने । सा० गोगा ० सं० गोरा । पुत्र । स० श्रासपास तत्पुत्रेण सः० लाखाकेन । जातृ स० वस्तुपाल तेजपाल "Aho Shrut Gyanam"
SR No.009679
Book TitleJain Lekh Sangraha Part 2
Original Sutra AuthorN/A
AuthorPuranchand Nahar
PublisherPuranchand Nahar
Publication Year
Total Pages356
LanguageHindi
ClassificationBook_Devnagari & History
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy