SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ (१०७) नायकदे पुत्र सा खीमाकेन ना० इषमदे पुत्र परवत गुणराज प्रमुखकुटुम्बयुतेन श्री आदिनाथ चतुर्विशतिपदः कारितः प्रा लक्ष्मीसागर सूरिनिः सीरोही नगरे धातु के यंत्रों पर। [1466] ॥ सं० १६०४ वर्षे शाके १४७० प्रवर्त्तमाने आश्विनमासे वदिपदे १४ दिने रविवासरे दीपालिकादिने श्री श्रीमालगोत्रीय साह श्री जयपाल सुत साह सोरंगकेन सुखशांति श्री हर्षरत्न समुपदेशेन श्री पार्श्वमाथ यंत्रं कारापितं प्रतिष्ठितम् शुनं नवतु ॥ श्रीरस्तु ॥ २॥ [1487] ॥ संवत् १७०५ वर्षे माघशुक्ल ५ गुरौ श्री गूर्जरदेशीय पाटण वास्तव्य श्री खरतरगछीय कावमीया गोत्रे सेठ वेशजी पुत्र. सेव हेमचन्डेण खात्मार्थे श्री सिद्धचक्र नवपदगुह्यकर्म दयार्थ करापितं श्री श्रागरा नगरमध्ये श्रीतपागलीय पं० कुशल विजय गणि उपदेशात् [14681 ॥ सं० १७० वर्षे श्राधिन शुक्ल १० जोमे गम गोत्रीय सा कपूरचन्ड पुत्र सिताव सिंह गृहे तरसम्रित(?) सुखदे नाम्नी स्वारमार्थे श्री सिद्धचक्रयंत्रं कारितं. तपागलाय जहारक श्री विजयदेव सूरीश्वरराज्ये पं० कुशल विजय गणि उपदेशात् कृतम् ॥ श्रीः॥ [14601 सं० १९३१ वर्षे आगरा वास्तव्य लोढ़ा गोत्रे प्रतापसिंहस्थ जार्या मूलो श्री नवपद कारित प्रतिधितं श्री धरणेन्द्रविजय सूरिराज्ये तपा। → "Aho Shrut Gyanam"
SR No.009679
Book TitleJain Lekh Sangraha Part 2
Original Sutra AuthorN/A
AuthorPuranchand Nahar
PublisherPuranchand Nahar
Publication Year
Total Pages356
LanguageHindi
ClassificationBook_Devnagari & History
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy