SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ थानाये अग्रोतवंशे मोजलगोत्रा सा ॥ धुरात्मा तस्य पुत्रः साधु नोपा तस्य नार्या नाही। पुत्र प्रथम साधुकेमसी द्वितीय साधुमहागजा तृतीय असगज चतुर्थ धनपाल पञ्चम साधुपाल्का। साधुकेमसी नार्या नोरादेवी पुत्र ज्येष्ठ पुत्र जधायि पतिकोल ॥ न-चार्य, च ज्येष्ठ स्त्री सुरसुनी पुत्र मलिदास द्वितीय नार्या साध्वीसरा पुत्र चन्द्रपाल । क्षेमसी पुत्र द्वितीय साधु श्रीलोजराजा नार्या देवस्य पुत्र प्रर्णपाल ॥ एतेषां मध्ये श्री॥ त्यादिजिनसंघाधिपति काला सदा प्रणमति ॥ [1428 ] * (१) सिद्धि संवत् १५१० वर्षे माघसुदि ७ अष्टम्यां श्रीगोपगिरी महाराजाधिराज रा (२) जा श्रीडंगरेन्द्र देवराज्यप्र. श्रीकाञ्चीसंघे मायूरान्वये नट्टारक श्री। (३) देमकीर्तिदेवस्तत्पदे श्रीहेमकीर्तीदेवास्तत्पदे श्रीविमलकीर्तिदेवाः .. (४) डिता "" सदाम्नाये अग्रोतवंशे गर्गगोत्रेसा "" त (५) योः पुत्राः ये दशाय श्रीवंद नार्या मालाह। तस्य प्रवसाषेषार राजीसा (६) तीयसा हरिवंदनार्या जसोधर हितये ... एसी सा सधा सा तृती (७) य हेमा चतुर्थ सा रतीपुत्र साप सह सापं .. मु सा0 धंसा सम्हापुत्र एसेवं ए (5) तेषां मध्ये साधु श्रीचंद्रपुत्र शेषा तथा हरिचंद्र देवकी नार्या ... (ए) दीप्रमुखा नित्यं श्रीमहावीर प्रतिमा प्रतिष्ठाप्य नूरिजक्त्या प्रणमंति ॥ (१७) अङ्गुष्ठमात्रां प्रतिमां जिनस्य चक्त्या प्रतिष्ठापयतो महत्या। फलं बलं राज्य (११) मनन्त सौख्यं जवस्य विच्छित्तिरथो विमुक्ति ॥ शुलं लवंतु सर्वेषां ॥ [1420] (१) श्रीमजोपाचलगढपूर्गे ॥ महाराजाधिराज श्री मल्लसिंह देवराज्ये प्रवर्तमाने । सर्वत् १५५५ वर्षे ज्येष्ठ सुदि। + Indo Aryans. Vol, II. pp. 383-84. "Aho Shrut Gyanam"
SR No.009679
Book TitleJain Lekh Sangraha Part 2
Original Sutra AuthorN/A
AuthorPuranchand Nahar
PublisherPuranchand Nahar
Publication Year
Total Pages356
LanguageHindi
ClassificationBook_Devnagari & History
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy