SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ त्वं कोसि सत्यधन सत्यवती सुतस्य । ( 2 ) न्ति सुरसिन्धुरियं समुद्र प्रान्तन्त्वयोनतमसौ गमितः स्ववंश: । पूर्वे पवित्रवन के विदिताच कोसि वंशस्थलब्धपरता ''जगीरथस्य || एतत्त्वया कृतमताङ्कमा सुधिस्त्वं व्याप्ता मदीद ( 0 ) (११) "रीश मनोजवैस्ते पुण्यावतारकरणत दुर्दशास्वस्त्वं को सि इन्त रिपुलाघव राघवस्त्वम् । धर्मवर्मा सत्यधरस्त्वमेकस्त्वं वासुदेवचरणार्चनदत्तचित्तः । त्वं कोसि विप्रजनसे विशेषतः संग्राम निष्ठुर युधिष्ठिरपार्थिवस्य ॥ त्वं नूरिकुञ्जरबलो जुवनेकम ... जूषित तनुर्नृपपावनोसि । प्रच्छन्न दूसरा पत्थर । ● 0420 (?) : कस्त्वं कवीन्द्रकृतमाद .... कादरस्य । पक्कस्त्वशील जुवि धर्मभृतां वरिष्ठः सस्वामिकारिगुणदर्पहर स्त्वमाजौ । त्वं सर्वराज पृतना विजयाप्त कीर्तिस्त्वं कोसि सुन्दर पुरन्दरनन्दनस्य । दुर्योधनारिबलदर्पहृतस्ववेश यत्नः परार्जनयशः प्रसरे निरोद्धुम् | त्वं कोसि भूजनित ... कर्त्तन विकर्त्तनसम्नवस्य । ---- 0025 मन्त यस्त्वमसि कर्म गभीरतायास्त्वं पासि पार्थसमभूमिभृतः प्रविष्ठान् । अन्तः स्थितस्तव इरिः सततं नरेश कस्त्वं विदीर्णरिपुजागर सागरस्य ॥ क्रमसमागतसत्ववृत्तिस्त्वं राजकुअर शिरः प्रवितीर्णपादः । दीप्ता रिजास्कर तिरस्कृतिसिंहिकाजूः कस्त्रं महीपतिमृगाङ्कमृगाधिपस्य । दानं ददासि विकटो वत वंशशोजस्त्वं दन्तपाविकरवा adok (३) लड़ता श्विर्पः कोणी भृतो जयसि तुछतया नरेन्द्र त्वं कोसि वैरिखलदारण वारणस्य ॥ सद्म श्रियस्त्वमसि मित्रकृतप्रमोदस्त्वं राजहंससमलंकृतपादमूलः । स्वामिन्नधः कृतजको सि जनाजिरामः कस्त्वं स्मिताद्य मुखपङ्कज पङ्कजस्य ॥ सत्पत्रभूषिततनुः सुविशुद्धकोश स्वं चन्द्रकीर्त्तिसमलंकृतकान्तमूर्त्तिः ख्यातं तवैव कविवर्ष ---- ages * Indo-Aryans, Vol. 11, pp. 373-377. R2 "Aho Shrut Gyanam"
SR No.009679
Book TitleJain Lekh Sangraha Part 2
Original Sutra AuthorN/A
AuthorPuranchand Nahar
PublisherPuranchand Nahar
Publication Year
Total Pages356
LanguageHindi
ClassificationBook_Devnagari & History
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy