SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ [1426] + पहला पत्थर | ( १ ) ॐ नमः पद्मनाथाय । दर्वोत्फुलविलोचनैर्दिशि दिशि प्रोजीयमानं जनैर्मेदिन्यां विततन्ततो हरिहरब्रह्मास्पदानि क्रमात् । श्वेतीकृत्य यदात्मना परिणतं श्री पद्मभूभृद्यराः पायादेव जगन्ति निम्लवपुः श्वेतानि रुद्रश्चिरम् ॥ १ ॥ मौलिन्यस्तमदानोलकलः पातु वो हरिः । दर्शयन्निव केशस्थ नवजीमूत कर्णिकाम् ॥ १॥ मुकाबलेन क्षितिति (2) ( or ) ग्वालियर (गोपाचल ) दूर्ग । शिलालेख | लकयशो राशिना निम्तोऽयन्देवः पायाडुषायाः पतिरतिधवलखष्ठ कान्तिर्जगन्ति 1 मन्वानः सर्वथैव त्रिभुवनविदितं श्यामता पह्नवं यः शङ्के खं वर्णचिह्नं मुकुटतटमिलन्नीलकान्त्या विजर्ति ॥ ३ ॥ इदं मौलिन्यस्तं न जवति महानीलशकलं न मुक्ताशैलेन स्फुरति घटितश्चैष I (३) नगवान्। उशकत्तंसीकरण सुजगं नीलनक्षिनं वत्यद्याप्यस्याश्चिरविरपाडूकृततनुः ॥ ४ ॥ श्रासीद्वीर्य घुकुन्द्रतनयो निःशेषभूमीभृतां वन्द्यः कछपघातवंशतिलकः क्षौणीपतिह्मणः । यः कोद एकधरः प्रजाहितकरश्चक्रे स्वचित्तानुगानामेकःपृथुवत्पृथून दिवात्पापृथ्वीभृतः ॥ ५ ॥ तस्माद्वज्रधरोपमः क्षिति ( ४ ) पतिः श्रीवज्र दामानव डुर्यारोतिवाद एक वि जिते गोपा डिडुर्गे युवा । निर्व्याजंवरि नूय वैरिनगराधोशप्रतापोदयं यद्वोरखतसूचकः समजवत् प्रोद्घोषणा मंमिः ॥ ६ ॥ १३. • ग्वालियर किले के लेख डाः राजेन्द्रलाल मित्र के “एरियनस् " मैं छपे थे। वह पुस्तक अब दुष्प्राप्य होने के कारण ये भो यहां प्रकाशित किये गये । + Indo-Aryans, Vol. II pp. 370-373 "Aho Shrut Gyanam"
SR No.009679
Book TitleJain Lekh Sangraha Part 2
Original Sutra AuthorN/A
AuthorPuranchand Nahar
PublisherPuranchand Nahar
Publication Year
Total Pages356
LanguageHindi
ClassificationBook_Devnagari & History
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy