SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ ( २५७ ) समर सिंह देवस्तत्तनयः क्षोणि मण्डलाधिपतिः । इन्द्र इव विबुध हृदयानन्दी पुरुषोत्तमो हरिवत् ॥ ३७ ॥ प्राकारः कनका घले विरचितो येनेह पुण्यात्मना नामा यंत्र मनीज्ञ कोष्ठक ततिर्विद्याधरी शीर्षवान् । किं शेपः फण वदमेदुर तनुर्वक्षस्थले वा भुवो हारः किं भ्रमण श्रमादुई गणः किं वेष भेज स्थितिं ॥ ३० ॥ कमल वनमिवेदं वप्रशीर्षा लि दंभाविखिल विपुल देश श्री समा कर्षणाय । लिखित विशद विंदु श्रोणिवन्मत्त वैरि क्षितिपति विफला जिस्तोम संख्या निमित्त ॥ ३९ ॥ तोलयामास यः स्त्रणरास्मानं सोमपर्वणि । आराम रम्यं समरपुरं यः कृतवानथ ॥१०॥ श्री कीर्ति पाल भूपति पुत्रो जावालि पुरवरे चक्रे । श्री रूदल देवी शिव मंदिर घुगले पवित्र मतिः ॥४१॥ श्री समरसिंह देवस्य नंदनः प्रबल शौर्य रमणीयः । श्री उदयसिंह भूपतिर भूत्प्रभा जास्वदुपमानः ॥ ४२ ॥ श्री नटूल-श्री जावालि पुर-माण्डव्यपुर-वाग्भटमेरु-सूराचंद्रराट हृद-खेत--रामसैन्य श्रा माल-रत्नपुर-सत्यपुर-प्रभूति देशा नामय मधिपतिः ॥४३॥ शेषः स्तोतुमिव प्ररुढ रसना भारः समंतादभूत् क्षीराब्धिः परिध मुद्धुरभुजः कल्लोल माला मिषात् । द्रष्टुं चानि मिपाक्षि पंकज वनो वास्तोः पतिर्यस्य तां विश्व श्री हृदयस्य हारलतिका कार्ति सितांशूज्ज्वलां ॥ १४ ॥ श्रा प्रहलादनदेवी राज्ञो यस्यां गजं प्रसूते स्म। श्री चाचिग देवाह तथैव चामुंडराजाख्यं ॥ ४५ ॥ धीरो दात्तस्तुरुष्काधिपमददलतो गूर्जरे र जेयः सेवायात क्षितीशीचित करण पटुः सिंधु राजांतको यः। प्रोढामन्याय हेतु भरत मुख महा ग्रन्थ सत्यार्थ वेत्ता श्री मज्जावालि संज्ञ पुरि शिव सदन द्वंद्व कर्ता कृतज्ञः ॥ १६ ॥ तत्पहोदय शैल भानुरनधप्रोदाम धर्म क्रिया निष्पातः कमनीय रूप निलयो दानेश्वरः सु प्रभुः। सौम्यः शूर शिरोमणिश्च सदयः साक्षादिवेंद्रः स्वयं श्री मांश्चिाचिग देव एव जयति प्रत्यक्ष कल्प द्रुमः ॥१७॥ भ्रूभंगेन भयंकरेण विजित प्रत्यथिं भूमी पतिः श्री मांश्चाचिग देव एव तनुते निर्विघ्न वृशि भुवं । वौजिह्वष विदधातु पन्नग पतिर्वक्र घराहो मुखं कूर्मों नकततिं करींद्र निवहः संघात सौस्थ्यं परं ॥ १८ ॥ मेरोः स्थैर्य धचन रचनं वाक्पते यस्य तुल्यं पृथ्वी भारोद्धरणमसमं पन्नगेंद्रानुषंगि। साक्षादामः किमयमथवा पूर्ण पीयूष रश्मिश्चिंता
SR No.009678
Book TitleJain Lekh Sangraha Part 1
Original Sutra AuthorN/A
AuthorPuranchand Nahar
PublisherPuranchand Nahar
Publication Year
Total Pages341
LanguageHindi
ClassificationBook_Devnagari & History
File Size98 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy