SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ (२५४ ) ॥ ६ ॥ तस्मादि माद्रि भवनाय यशो पहारी श्रीशोमिती जनि नपो स्य सनूरोध । गांभीर्यधैर्य सदन बलि राज देवो यो मुजराज यल अंगमचीकरतं ॥७॥ साम्राज्याशा क रेणु रिपु नपति गज स्तोम माक्रम्य जहु यस्खड्गो गंध हस्ती समर रस भरे विंध्य शैलाय माने । मक्ता शक्तोंदु कांतोजपल रुचिषु सस्कोतिरेवातटेष प्रौढान दोपचारो स्वण पुलकतति: पुष्कराणां छलेन ॥ ॥ सरिपतव्य जतयाथ बांधवः श्री महादुर जनिष्ट भूपतिः । यस्कृपाण लसिकामुपेयुषां छायथा विरहितं मुखं द्विषां ॥ ॥ जज्ञ कांतस्तदनु घभुवस्तत्तनुजो श्वपालः कालः करे द्विपि सुचरिते पूर्ण चंद्रायमानः। यः संलग्नो न खल समसा नैव दोषाकरात्मा तेजो मक्तः क्वचिदपि न यः किंच मित्रोदयेषु ॥१०॥ केयूरान निविष्ट रत्न निकर प्रोद्यस्यमाडं बरं व्यक्तं संगर रंग मंडपतले यं वैरिलक्ष्मीः श्रिता। धीरेषु प्रसूतेषु तेषु रजसा नीतेषु दुर्लक्ष्यतां लब्धो पायबलापि निर्मल गुणैर्वश्या प्रशस्या कृतिः ॥ ११ ॥ पुत्रस्तस्याहिल इति नपस्तन्मयूख च्छलेन स्रष्टा यस्य व्याधित यशसां तेजसा सोलनां नु । गंगा तोले शशि सपनयो दंतश्चारु चेले मध्यस्थायि ध्र मिष लसत् कंटके कौतुकेन ॥ १२॥ गुर्जराधिपति भीम भूभुज: सैन्य पूर मजयद्रणेषु यः । शंम्वत् त्रिपुर संभवं बलं वाडवानल इयांयुधे र्जलं ॥ १३ ॥ सैन्या क्रांसा खिल वसुमती मंडलस्तरिपतव्यः श्रीमान् राजा प्रवदथ जिताराति मल्लो पहिल्लः । भीम क्षोणी पति गज घटा येन भग्ना रणाग्र हृद्यार्था भोनिधि रघु कृते वहे पंक्तिः खलानां ॥ १४ ॥ अंमोजानि मुखान्यहो मृग दृशां चंद्रो दयानां मुदो लक्ष्मीर्यत्र नरोत्तमानुसरण व्यापार पारंगमा। पानानि प्रसनं शुमानि शिखरि श्रेणीव गुप्यद्गुरुस्तोमो यस्य नरेश्वरस्य तलनां सेनांबु राशेर्दधौ ॥१५॥ उव्वीरुद् विटपावलंब सुगृही हयेषु दत्त्वा दृशं ध्यातात्यंत मनोहराकृति निज प्रासाद वातायनः। भूस्फोटानि वनांतरेषु वितसान्या लोक्य हाहेति वाक् सस्मारा सपवारणानि शतशो यद्वीरि राज ब्रज-॥ १६ ॥ दृष्टः केनं चतुर्भुजः स समरे शाकंभरी यो बलाज्जग्राहानुजघान मालव पतेोजस्य साढाह्वयं । दंडाधीशम पार सैन्य विभवं तीव्र तुरुष्कं च यः साक्षाद्विष्णुर साधनीय यशसा शंगारिता येन भूः ॥ १७ ॥ जज्ञ भूभृत्तदनु तनयस्तस्य बाल प्रसादो नीमक्ष्मा
SR No.009678
Book TitleJain Lekh Sangraha Part 1
Original Sutra AuthorN/A
AuthorPuranchand Nahar
PublisherPuranchand Nahar
Publication Year
Total Pages341
LanguageHindi
ClassificationBook_Devnagari & History
File Size98 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy