SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ ( १४५ ) (621) सं० १५०४ वर्षे वै० शु० ३ प्राग्वाट ज्ञा० अ० भंडारी शाणी सुत श्र० षीमसी सापाभ्यां प्रा० मदीखतजता मालादि कुटुंवयुताभ्यां स्वयं यसे श्री मुनि सुव्रत स्वामि विवं का० प्र० तपा श्री सोम सुन्दर सूरि शिष्य श्री जयचंद्र सूरिभिः धार वास्तव्यः शुभं भवतु ॥ ( 622 ) सं० १५०७ वर्षे मार्गसिर वदि २ गुरौ उपकेश वंशे जारंउढा गोत्रे सा० पिमपालात्मज सा० गिरराज पुत्र सहदेवो भ० लोला समदा सहितेन मातृ गवरदे पूजार्थं श्री नमि वि० का० प्र० तपा भट्टारक श्रीं हेमहंस सूरिभिः ॥ ( 623 ) सं० १५१२ वर्षे फागुन सु० १२ आहतणा ( आईचणा ? ) गोत्रे सा० धना भा० रूपी पु० मोकल भा० माहणदे पु० हासादि युतेन स्त्रमाकल श्र ेयसे श्री संभवनाथ विंवं का० उकेश गच्छे श्री सिद्धाचार्य संताने प्र० भ० श्री कक्क सूरिभिः । ( 624 ) सं. १५२५ वर्षे दिवसा वासे श्रीमाल ज्ञातीय सा० दशरथ भा० सामिनी सुत माना केन भा० राना भातृसालू भा० सोढी कुटुंवयुतेन स्वप्रयोर्थं श्री शांतिनाथ विवं का० प्रतिष्ठितं तपा गच्छे श्री लक्ष्मी सागर सूरिभिः नलुरीया गोत्रः ॥ ( 625 ) सं० १५२८ वर्षे वैशाख वदि ६ चंद्र उपकेश ज्ञासो आदित्यनाग गोत्रे सा० तेजा पु० जासी - भा० जयसिरि पु० सायर भा० मेहिणि नाम्न्या पु० गुणा पूता, सहज सहितया
SR No.009678
Book TitleJain Lekh Sangraha Part 1
Original Sutra AuthorN/A
AuthorPuranchand Nahar
PublisherPuranchand Nahar
Publication Year
Total Pages341
LanguageHindi
ClassificationBook_Devnagari & History
File Size98 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy