SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ ( १४३ ) ( 612 ) सं० १८९३ ना मा । सु० १० वु० । श्री जोधपूर वास्तव्य श्री ओसवाल ज्ञातीय टट्टु शाखायां संघ माणक चंद तेउ स्वश्रेयार्थं श्री चतुर्विंशति जिन विवस्य भरापीतं । ( 613 ) सिद्ध चक्र के पट्ट पर | श्री सिद्धचक्र लिखतो मया वै । अहारकीयेन सुयंत्रराजः ॥ श्री सुन्दराणां किल शिष्यकेन। स्वरूपचंद्रेण सदऽर्थ सिद्वैयः ॥ १ ॥ श्री मन्नागपुरे रम्ये चंद्रवेदाऽष्ट भूमिते । अब्दे वैशाख मासस्य तृतियायां सिते दले ॥ २ ॥ श्री मुनिसुव्रतस्वामीजी का मन्दिर । ( 614 ) सं० ९४२३ वर्षे फागुन शु० १ श्री श्री ० ज्ञा० व्य० काला भा• काल्हणदे सु० -- पद्म प्रभु वि० श्री पू० श्री उदयानंद सू० प्र० । ( 615 ) सं० १४४१ वर्षे वैशाख वदि १२ दिने नाहर वंशालंकारेण सा० घड़सिंह पुत्रेण भ्रातृ सा० सलकेन सरवणादि युतेन श्री पार्श्वनाथ विंवं कारितं प्रतिष्ठितं श्री जिनराज सूरिभि: श्री खरतर गच्छेश: ॥
SR No.009678
Book TitleJain Lekh Sangraha Part 1
Original Sutra AuthorN/A
AuthorPuranchand Nahar
PublisherPuranchand Nahar
Publication Year
Total Pages341
LanguageHindi
ClassificationBook_Devnagari & History
File Size98 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy