SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ ( १३२ ) (564) ॥ संवत १५५७ वर्षे वैशाप सुदि ३ दिने मंगलवासरे उ० ज्ञातीय वेछाच गोत्र मा० बीमा पु० जालू नारिगदे अगस--- - श्रेयोर्थं श्रीशांतिनाथ विंवं का० प्र० श्रीसंडेरग गच्छे श्रोशांति सूरिभिः तत्प - श्रीर- सूरिभिः । ( 565 ) सं० १५५६ (?) वर्षे आषाड सु० १० सूराणा गोत्रे स० शिवराज भा० सीतादे पुत्र स० हेमराज भार्या हेमसिरी पु० पूजा काजा नरदेव श्री पार्श्वनाथ विंवं कारितं प्र० श्रीधर्मं घोष गच्छे भ० श्रीपद्मानंद सूरि पट्ट े नंदिवर्द्धन सूरिभिः । (566) सं० १५५८ वर्षे आषाढ सुदि १० आईचणाग गोत्रे तेजाणी शाषायां सा० सुरजन मा० सूहवदे पु० सहस मल्लेन भा० शीतादे पु० पाडा ठाकुर भा० द्रोपदी पौ० कसा पीघा श्रोत युतेनात्मपुण्यार्थं श्रीसुमतिनाथ विंवं कारितं प्र० श्रीउपकेशगच्छे भ० श्रीदेवगुप्त सूरिभिः ॥ श्रीः ॥ ( 567 ) सं० १५६७ वर्षे श्री माह सुदि ५ बुधे गोठि गोत्रे सा० तत्पु० पहराज तत्पुत्र राठा --- त्यादि परिवार युतेन सुविधि नाथ विंवं का० प्र० खरतरगच्छे श्री जनचन्द्र सूरिभिः ।
SR No.009678
Book TitleJain Lekh Sangraha Part 1
Original Sutra AuthorN/A
AuthorPuranchand Nahar
PublisherPuranchand Nahar
Publication Year
Total Pages341
LanguageHindi
ClassificationBook_Devnagari & History
File Size98 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy