________________
( १२२)
( 519 )
ॐ संवत १३५० वर्षे ज्येष्ठ वदि ५ श्रीषंडेर गच्छे श्री यशोभद्रसूरि संताने । अ० जगघर भार्या जमति पुत्र झांकण अरि सिंह लघुभ्राता अरिसिंहेन ज्येष्ठ भ्रातृ शांण श्रेयसे श्री अजितनाथ विंवं कारितं । प्र० श्री सुमति सारिभिः ॥
(520 )
सं० ११६६ माघ सु०६ सागरदास भार्या नालू -- ।
( 521 ) संवत १४८३ वर्षे श्री श्रीमाल ज्ञातीय वहरा धड़ला मार्या ललता देवि साविलीदास हीराकेन भार्या हीरा देवि स० संघ श्रेयसे श्री शांतिनाथ विवं कारित प्रतिष्ठितं । नागेंद्र गच्छे श्री रत्नप्रभ सूरि पर श्री सह दत सूरिभिः शुभं भवतु।
( 522 ) __सं० १४८६ वर्षे माघ वदि ११ बुध श्री देवीसिंग संघवो अ० कावा भार्या विजीपरनागड प्रणमति।
( 523 )
सं १६६१ व० चै० वदि ११ शु० सा० वदी या कारितं श्रीपार्श्व विवं प्रतिष्ठितं श्री खरतर गच्छे । श्री जिनचंद्र सूरिभिः ।।
( 524 )
संवत १५६६ वर्षे ज्येष्ट सुदि ७ श्री माल ज्ञातीय सिंधुड गोत्रेसा. घोल्हरण पु. सा. छेयतन श्री श्रेयांसनाथ विवं कारितं प्र० श्रीजिनचंद्र सूरिभिः ।