SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ ॐ नमो जिनाय ॥ आगमोद्धारक-आचार्यमवरश्री आनन्दसागरसूरीश्वरेभ्यो नमः जैनस्तोत्रसञ्चयः। आचार्यसत्तमश्रीसोमसुन्दरसूरिकृतं श्रीअर्बुदस्थश्रीऋषभजिनस्तवनम् (१) श्रीअर्बुदाचलविभूषण ! दूषणाली वन्ध्यार्जुनाभविभ ! नाभिमवाऽऽद्यदेव । स्वामिस्तव स्तवपथे पथिकीकरोमि, वाचं शुचीकरणकारणतोऽहमहन् ॥१॥ कौतूहलान न न च काव्यकलावलेपान्। नामुष्मिकैहिकफलाऽऽप्यभिलाषतो वा । किन्त्वीश ! ते स्तुतिविधावधियामधीशो ऽप्यस्मिन् प्रवृत्तमतिरस्मि मवाभिभूत्यै ॥२॥ वेगादगं जिगमिषामि तदङ्गपङ्गु र्गत्या जिगीर्गगनगप्रबलानिलस्य । मातुं मरुत्पथमथो विदधे तदिच्छां, मित्स्यामि चान्तिमसमुद्रनल पलैस्तत् ॥३॥ स्प्रष्टुं करण तरणिं स्पृहयामि वाऽहं, सर्विरामपि पदैर्यदिवा पिधित्स्न्ये । यस्सर्वथा मितिकथापथहृद्गुणस्य, स्तुत्यां यतेऽहमिह ते सहसा किलवम् ॥४॥ युग्मम् शक्ति निजामनवधार्य तथापि कार्ये ऽमुग्मिन्नुपक्रमवतो भवतः प्रसादात् । "Aho Shrut Gyanam"
SR No.009676
Book TitleJain Stotra Sanchayasya Part 1 2 3
Original Sutra AuthorN/A
AuthorManikyasagarsuri
PublisherRamanlal Jaychand Shah Kapadwanj
Publication Year1960
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy