SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ अष्टादश शाश्वतजिनेश्वरानिति नवीमि चतुरोग्यचतुरोपि।१। दरस्थितवयं यूयं, ध्यानेनाऽऽसन्नतां गताः। प्रसीदत ममायोग्य-स्याप्यचिन्त्यसुखार्पणात ॥२॥ अब०-अन्ये तु युक णुक व्यञ्जनादौ विति शिति ईतमपीच्छन्ति' इति क्रियारत्नसमुच्चयोक्तेर्नवीमीति साधुः । दुरस्थितोऽहं येषां युष्माकं, ते ॥ २ ॥ अत्रस्थ एव वन्देऽहं, साक्षाद्रष्टुमशक्तमान् । युष्मान्मानस एवेह, व्यापारो हि सतां मतः ।३। अव०-अत्रस्थत्वेन साक्षाद् द्रष्टुमशक्तोऽहं येषां तान् , मनसोऽयं तस्येदम् ।६।३।१६० अण, मत इति प्राधान्येन ।३। सम्पादनानलम्भूष्णु-माभिः पुष्पादिकैर्जिना:। मर्त्यलोकासम्भविभिः, पूज्यचे सर्वदा सुरैः ।४। ___ अव०-सम्पादने अनलम्भूष्णुरक्षमोहं येषां मानां दिव्यरित्यर्थः ॥ ४ ॥ दर्शनपूजनवन्दनसेवादिमनोरथोच्छसितमभ्यम् । युष्मभ्यं भद्रं स्तात् सनाऽप्यनाद्यन्तरूपेभ्यः ॥५॥ अव-दर्शनादिमनोरथैरुच्छ्वसितोऽहं येषां तेभ्यः, अनाद्यन्तंशाश्वतं रूपं येषां तेभ्यः ।। ५ ।। "Aho Shrut Gyanam"
SR No.009676
Book TitleJain Stotra Sanchayasya Part 1 2 3
Original Sutra AuthorN/A
AuthorManikyasagarsuri
PublisherRamanlal Jaychand Shah Kapadwanj
Publication Year1960
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy