SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ সাহা त्वदर्शनं लेभे, तदा दूरीभूतमयोः सत्योस्तियग्नरकदुर्गत्योर्भय स्वप्नेपि व्यरमत्-निवृत्तं, अर्थान्मम। हेतुरूपं विशेषणमाह-तिर्य० कीदृश्योः ? दूरी० दूरीभूतमयोः, अदूरो दुरो भवामि स्म यौ क्ते दूरीभूतोऽहं याभ्यां, तयोः ॥ ७ ॥ त्वद्धर्मावाप्तितः पूर्व-मनुत्पन्नमयो: किल । देवमानवसद्गत्यो-न वासं कः समीहते? ॥८॥ अव०-अनुत्पन्नोऽहं ययोस्तयोः ॥ ८॥ इत्यस्मदेकवचनान्यपदद्वित्वोक्तिभिः स्तुतो वृषभः। देवोर्बुदगिरिमौलिः कलयतु लीलां मनोऽन्त, ९ इति अस्मच्छब्दैकवचनबहुव्रीहिद्विवचनप्रयोगचारु : श्रीऋषभस्तवः ॥ ४ ॥ अव०-मनोऽन्तरिति 'पारे मध्येऽग्रेऽन्तः०' ३३१॥३०॥ इत्यव्ययीभावविषये विभाषाकरणसामर्थ्यात् 'तृप्तार्थ.' १३३११८५। इतिनिषिद्धोऽपि षष्ठीतत्पुरुषोऽभूत् ॥९॥ इतितुर्यस्तवावचूरिः॥ ४ ॥ अथ ऋषभवीरस्तवःश्रीऋषभवर्द्धमानौ युगपत्पौरस्त्यचरमतीर्थपती। निभृतीभूय सुभक्ती इतीह जायापती नुवतः।। अव०-निभृतो-विनीतः, चिः क्त्वा यपू ॥१॥ "Aho Shrut Gyanam"
SR No.009676
Book TitleJain Stotra Sanchayasya Part 1 2 3
Original Sutra AuthorN/A
AuthorManikyasagarsuri
PublisherRamanlal Jaychand Shah Kapadwanj
Publication Year1960
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy